Occurrences

Atharvaprāyaścittāni
Nādabindūpaniṣat
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Gorakṣaśataka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 1, 7.0 vaiṣṇavyāḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 10.2 saptamī vaiṣṇavī nāma śaṃkarī ca tathāṣṭamī //
Kūrmapurāṇa
KūPur, 1, 11, 189.1 aindrī trailokyanamitā vaiṣṇavī parameśvarī /
Liṅgapurāṇa
LiPur, 1, 41, 45.1 vāmāṃ raudrīṃ mahāmāyāṃ vaiṣṇavīṃ vārijekṣaṇām /
LiPur, 1, 76, 58.2 kaumārīṃ vaiṣṇavīṃ devīṃ vārāhīṃ varadāṃ tathā //
LiPur, 1, 82, 96.1 brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā /
LiPur, 2, 27, 79.2 chāyā bhūtapatī dhanyā indramātā ca vaiṣṇavī //
LiPur, 2, 55, 31.1 dhyeyā yathākrameṇaiva vaiṣṇavī ca tataḥ parā /
Matsyapurāṇa
MPur, 13, 51.2 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā //
MPur, 102, 4.1 viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā /
Varāhapurāṇa
VarPur, 27, 33.2 lobhastu vaiṣṇavī proktā brahmāṇī mada eva ca //
Bhāgavatapurāṇa
BhāgPur, 10, 2, 11.2 durgeti bhadrakālīti vijayā vaiṣṇavīti ca //
Garuḍapurāṇa
GarPur, 1, 24, 6.2 kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā //
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 59, 13.2 ekādaśyāṃ tṛtīyāyāmagnikoṇe tu vaiṣṇavī //
GarPur, 1, 129, 10.1 maṅgalā vaiṣṇavī lakṣmīḥ śivā nārāyaṇī kramāt /
GarPur, 1, 134, 4.2 brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā //
Kālikāpurāṇa
KālPur, 52, 10.3 aṣṭākṣaraṃ tu vaiṣṇavyā mahāmāyāmahotsavam //
KālPur, 52, 11.1 asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā /
KālPur, 52, 14.1 mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam /
KālPur, 52, 21.1 oṃ vaiṣṇavyai nama iti mantrarājamathāpi vā /
KālPur, 55, 10.1 vaiṣṇavībalirūpāya bale tubhyaṃ namo namaḥ /
KālPur, 56, 1.3 vaiṣṇavītantrasaṃjñasya vaiṣṇavyāśca viśeṣataḥ //
KālPur, 56, 26.1 agrataḥ pātu māmugrā pṛṣṭhato vaiṣṇavī tathā /
KālPur, 56, 34.1 vaiṣṇavī tantramantro māṃ nityaṃ rakṣaṃśca tiṣṭhatu /
KālPur, 56, 37.1 nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī /
KālPur, 56, 45.1 oṃ aṃ śūlātpātu nityaṃ vaiṣṇavī jagadīśvarī /
KālPur, 56, 48.1 oṃ namo mahāmāyāyai oṃ vaiṣṇavyai namo namaḥ /
Mātṛkābhedatantra
MBhT, 12, 36.2 tāriṇī brahmaṇaḥ śaktis tripurā vaiṣṇavī parā /
Rasaratnasamuccaya
RRS, 12, 97.1 sasārā vaiṣṇavī senā acalā kādi kaṅkaṇā /
Rājanighaṇṭu
RājNigh, Śat., 118.1 viśvākhyā vaiṣṇavī kārṣṇī vāsudevī varīyasī /
Tantrāloka
TĀ, 6, 178.1 sa brahmā viṣṇurudrādyā vaiṣṇavyāderataḥ kramāt /
Ānandakanda
ĀK, 2, 8, 142.1 nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā /
Gorakṣaśataka
GorŚ, 1, 85.1 kriyā cecchā tathā jñānā brāhmī raudrī ca vaiṣṇavī /
Haribhaktivilāsa
HBhVil, 3, 274.2 viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 43.2 jaya kaumāri māhendri vaiṣṇavī vāruṇī tathā //
SkPur (Rkh), Revākhaṇḍa, 39, 12.1 vaiṣṇavī tvaṃ mahādevī brahmāṇī tvaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 85, 88.2 gāyatrī vaiṣṇavī caiva saurī śaivī yadṛcchayā /
SkPur (Rkh), Revākhaṇḍa, 166, 1.2 tataḥ siddheśvarī devī vaiṣṇavī pāpanāśinī /
SkPur (Rkh), Revākhaṇḍa, 198, 90.1 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā /