Occurrences

Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata

Pañcaviṃśabrāhmaṇa
PB, 14, 10, 9.0 vyaśvo vā etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 2.3 stuhīndraṃ vyaśvavat tvaṃ na indrā bhara vayam u tvām apūrvya yo na idam idaṃ purā yāhīma indava iti samāhāryo 'nurūpo 'bhrātṛvyo anā tvaṃ mā te amājuro yatheti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 15, 1, 14.0 viśvamanā vyaśvāt //
ŚāṅkhĀ, 15, 1, 15.0 vyaśvaḥ sākamaśvāt //
Ṛgveda
ṚV, 1, 112, 15.2 yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 8, 9, 10.1 yad vāṃ kakṣīvāṁ uta yad vyaśva ṛṣir yad vāṃ dīrghatamā juhāva /
ṚV, 8, 23, 16.1 vyaśvas tvā vasuvidam ukṣaṇyur aprīṇād ṛṣiḥ /
ṚV, 8, 23, 23.1 ābhir vidhemāgnaye jyeṣṭhābhir vyaśvavat /
ṚV, 8, 24, 22.1 stuhīndraṃ vyaśvavad anūrmiṃ vājinaṃ yamam /
ṚV, 8, 24, 28.2 vyaśvebhyaḥ subhage vājinīvati //
ṚV, 8, 24, 29.1 ā nāryasya dakṣiṇā vyaśvāṁ etu sominaḥ /
ṚV, 8, 26, 9.1 vayaṃ hi vāṃ havāmaha ukṣaṇyanto vyaśvavat /
ṚV, 9, 65, 7.1 pra somāya vyaśvavat pavamānāya gāyata /
Mahābhārata
MBh, 2, 8, 12.1 vyaśvaḥ sadaśvo vadhryaśvaḥ pañcahastaḥ pṛthuśravāḥ /
MBh, 2, 8, 16.2 vyaśvaḥ sāśvaḥ kṛśāśvaśca śaśabinduśca pārthivaḥ /