Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nāṭyaśāstravivṛti
Skandapurāṇa
Haṃsadūta

Avadānaśataka
AvŚat, 1, 4.4 atha bhagavāṃs taṃ bhikṣusahasram antardhāpya ekaḥ pātracarakavyagrahastaḥ pūrṇasamīpe sthitaḥ /
Mahābhārata
MBh, 1, 116, 2.4 rakṣaṇe vismṛtā kuntī vyagrā brāhmaṇabhojane /
MBh, 3, 73, 21.1 sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca /
MBh, 7, 89, 34.2 dhāvamānān raṇe vyagrānmanye śocanti putrakāḥ //
MBh, 8, 35, 43.1 bhīmasenarathavyagraṃ karṇaṃ bhārata sātyakiḥ /
MBh, 8, 63, 32.1 dyaur āsīt karṇato vyagrā sanakṣatrā viśāṃ pate /
MBh, 9, 37, 6.2 deveṣu caiva vyagreṣu tasmin yajñavidhau tadā //
MBh, 9, 60, 36.2 pātitaḥ samare karṇaścakravyagro 'graṇīr nṛṇām //
MBh, 10, 10, 6.2 muktaḥ kathaṃcid dharmātman vyagrasya kṛtavarmaṇaḥ //
MBh, 12, 180, 15.2 maharṣe manasi vyagre tasmājjīvo nirarthakaḥ //
MBh, 13, 140, 17.1 yajamānāṃstu tān dṛṣṭvā vyagrān dīkṣānukarśitān /
MBh, 14, 94, 8.2 ṛtvikṣu karmavyagreṣu vitate yajñakarmaṇi //
Rāmāyaṇa
Rām, Ār, 40, 28.1 kusumāpacaye vyagrā pādapān atyavartata /
Rām, Ki, 32, 23.2 varamālyakṛtavyagrā bhūṣaṇottamabhūṣitāḥ //
Rām, Ki, 32, 24.1 nātṛptān nāti ca vyagrān nānudāttaparicchadān /
Rām, Ki, 49, 9.2 vismayavyagramanaso babhūvur vānararṣabhāḥ //
Rām, Su, 44, 3.2 hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi //
Rām, Su, 49, 11.1 sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ /
Rām, Yu, 95, 4.1 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ /
Rām, Utt, 95, 4.2 vyagro hi rāghavo brahmanmuhūrtaṃ vā pratīkṣatām //
Saundarānanda
SaundĀ, 14, 51.1 yadi dvandvārāme jagati viṣayavyagrahṛdaye vivikte nirdvandvo viharati kṛtī śāntahṛdayaḥ /
Abhidharmakośa
AbhidhKo, 1, 33.2 tau prajñā mānasī vyagrā smṛtiḥ sarvaiva mānasī //
Agnipurāṇa
AgniPur, 12, 16.2 kṛṣṇaścolūkhale baddho dāmnā vyagrayaśodayā //
Amaruśataka
AmaruŚ, 1, 48.2 karmavyagrakuṭumbinīkucataṭasvedacchidaḥ prāvṛṣaḥ prārambhe nipatanti kandaladalollāsāḥ payobindavaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 34.2 hīnopakaraṇaṃ vyagram avidheyaṃ gatāyuṣam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 18.2 devatāyācanavyagrastrīkam antaḥpuraṃ yayau //
BKŚS, 10, 67.2 paṭhantīḥ paṭṭikā vyagrāḥ paśyāmi sma kumārikāḥ //
BKŚS, 13, 51.2 tvadguṇasmaraṇavyagrā nayate divasān iti //
BKŚS, 14, 41.2 gurukāryakriyāvyagraṃ kiṃ na paśyasi mām iti //
BKŚS, 16, 9.1 tatra saṃmārjanavyagram udyānaparicārakam /
BKŚS, 18, 584.2 vīṇāparicayavyagrām āsīnāṃ suprabhāsutām //
BKŚS, 21, 77.2 vyagraḥ parijanaḥ sarvas tatra tatrābhidhāvati //
BKŚS, 23, 35.1 sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ /
BKŚS, 25, 5.2 kārye hi guruṇi vyagraṃ jighatsāpi na bādhate //
BKŚS, 25, 68.1 vyagreṇa cātra vṛttānte dattaṃ vaḥ kṛtakottaram /
Divyāvadāna
Divyāv, 1, 144.0 tatra dvāre puruṣastiṣṭhati kālo raudrāścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 1, 166.0 tatrāpi dvāre puruṣastiṣṭhati kālaścaṇḍo lohitākṣa udviddhapiṇḍo lohalaguḍavyagrahastaḥ //
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 7, 143.0 tasya dārakasya mātā saṃlakṣayati adya gṛhapatipatnī suhṛtsambandhibāndhavaiḥ saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṣyati //
Divyāv, 11, 17.1 sa cāsya raudrakarmā goghātakaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddha eva śastravyagrahastaḥ //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 19, 443.1 saṃghāṭīprāvṛtaḥ pātrakaravyagrahastaḥ saptāhāvaropitakeśaśmaśrurvarṣaśatopasaṃpannasya bhikṣurīryāpathenāvasthitaḥ //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 7, 2.1 vaivāhikaiḥ kautukasaṃvidhānair gṛhe gṛhe vyagrapuraṃdhrivargam /
Kūrmapurāṇa
KūPur, 2, 37, 100.2 ulmukavyagrahastaśca raktapiṅgalalocanaḥ //
Liṅgapurāṇa
LiPur, 1, 31, 29.1 ulmukavyagrahastaś ca raktapiṅgalalocanaḥ /
LiPur, 1, 98, 156.1 nirlepo niṣprapañcātmā nirvyagro vyagranāśanaḥ /
LiPur, 1, 107, 34.2 prāha savyagramīśānaḥ śakrarūpadharaḥ svayam //
Matsyapurāṇa
MPur, 67, 12.2 khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu //
MPur, 120, 24.1 kācid ādarśanakarā vyagrā dūtīmukhodgatam /
MPur, 154, 432.2 kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ //
MPur, 154, 446.1 procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline /
MPur, 154, 470.2 vyagrapurandhrijanaṃ jayayuktaṃ dhāvitamārgajanākularathyam //
MPur, 154, 486.1 tatrāpyete niyamato hyabhavanvyagramūrtayaḥ /
MPur, 154, 487.1 vyagrā tu pṛthivī devī sarvabhāvamanoramā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.8 yathā vyagracittaḥ samyakkathitam api nāvadhārayati /
Tantrākhyāyikā
TAkhy, 2, 74.1 tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 125.1 vilokyātmajayodyogayātrāvyagrān narādhipān /
ViPur, 5, 6, 16.1 vyagrāyāmatha tasyāṃ sa karṣamāṇa ulūkhalam /
ViPur, 5, 13, 29.2 gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 16.1, 1.1 ekacittatantraṃ ced vastu syāt tadā citte vyagre niruddhe vāsvarūpam eva tenāparāmṛṣṭam anyasyāviṣayībhūtam apramāṇakam agṛhītam asvabhāvakaṃ kenacit tadānīṃ kiṃ tat syāt /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 38.1 nirādhārā grahavyagrā mūḍhāḥ saṃsārapoṣakāḥ /
Aṣṭāvakragīta, 18, 58.1 akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 19, 6.1 taṃ vyagracakraṃ ditiputrādhamena svapārṣadamukhyena viṣajjamānam /
BhāgPur, 4, 7, 20.2 śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ //
Bhāratamañjarī
BhāMañj, 1, 285.2 gurugorakṣaṇavyagraṃ jahuḥ saṃmantrya taṃ rahaḥ //
BhāMañj, 1, 681.2 viveśādhirathiḥ sūto yaṣṭivyagrakaraḥ skhalan //
BhāMañj, 1, 1124.1 yame kratukriyāvyagre samagrā jagatī purā /
BhāMañj, 1, 1287.1 tato mahotsavavyagrasamagrajanamaṇḍale /
BhāMañj, 5, 333.2 kamalālālanavyagrāḥ phullāḥ kamalinīriva //
BhāMañj, 8, 93.2 agre samagrasainyānāṃ vyagraḥ śatrunibarhaṇe //
BhāMañj, 13, 1587.2 vyagrānmunīnviṣaṇṇātmā tānuvāca kṛtāñjaliḥ //
BhāMañj, 13, 1596.2 ūcurmunivarā nāyaṃ kriyāvyagro yathā vayam //
Hitopadeśa
Hitop, 3, 111.1 pramattaṃ bhojanavyagraṃ vyādhidurbhikṣapīḍitam /
Hitop, 3, 124.2 ārambhante 'lpam evājñāḥ kāmaṃ vyagrā bhavanti ca /
Hitop, 4, 61.10 atha kadācit siṃhasya śarīravaikalyād bhūrivṛṣṭikāraṇāc cāhāram alabhamānās te vyagrā babhūvuḥ /
Kathāsaritsāgara
KSS, 2, 6, 26.2 vyagro gopālako 'nyedyustatrodvāhamahotsave //
KSS, 3, 5, 12.1 utsavavyagrapaure ca vihite vratapāraṇe /
KSS, 3, 6, 49.2 devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm //
KSS, 5, 3, 38.2 dve puṣpāvacayavyagre tāvad aikṣata yoṣitau //
Narmamālā
KṣNarm, 2, 62.2 gṛhe tasyābhavad vyagragrāmadāse mahotsavaḥ //
KṣNarm, 3, 48.1 ihaiva suciraṃ nātha yāgavyagre tvayi sthite /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
Skandapurāṇa
SkPur, 8, 21.1 vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā /
Haṃsadūta
Haṃsadūta, 1, 71.2 gataḥ kālo yasmin paśuparamaṇīsaṅgamakṛte bhavān vyagrastasthau tamasi gṛhavāṭīviṭapiniḥ //
Haṃsadūta, 1, 80.2 iti vyagrairasyāṃ gurubhir abhito veṇuninadaśravād vibhraṣṭāyāṃ murahara vikalpā vidadhire //
Haṃsadūta, 1, 82.2 tvadīkṣādīkṣāyai paricarati bhaktā girisutāṃ manīṣā hi vyagrā kimapi sukhahetuṃ na manute //