Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Harṣacarita
Liṅgapurāṇa
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Gṛhastharatnākara
Tantrāloka
Āyurvedadīpikā

Aitareyabrāhmaṇa
AB, 1, 11, 7.0 prāyaṇīyasya niṣkāsaṃ nidadhyāt tam udayanīyenābhinirvaped yajñasya saṃtatyai yajñasyāvyavachedāya //
AB, 2, 28, 1.0 prāṇā vai dvidevatyā anavānaṃ dvidevatyān yajet prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 29, 5.0 sa vā ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
Jaiminīyabrāhmaṇa
JB, 1, 85, 4.0 svargasyaiva lokasya saṃtatyā avyavacchedāya //
JB, 1, 206, 9.0 tad yat pāntaṃ bhavati tenaiva yajñaḥ kriyate 'hnaś ca saṃlambo rātreś ca saṃtatyā avyavacchedāya //
JB, 1, 229, 7.0 tasmād evam eva kāryaṃ prāṇavyānodānānāṃ saṃtatyā avyavacchedāyeti //
JB, 1, 315, 3.0 retasaḥ saṃtatyā avyavacchedāya //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 3, 7.2 purastādanudrutya sakṛd eva rūpāṇyāhavanīye juhoty āyatana evāhutīrjuhoti nāsmai bhrātṛvyaṃ janayati yajñamukhe yajñamukhe juhoti yajñasya saṃtatyā avyavacchedāya //
Harṣacarita
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Liṅgapurāṇa
LiPur, 1, 40, 83.2 vartate ha vyavacchedād yāvanmanvantarakṣayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 1.0 pañcapañcasaṃkhyāvacchinnāḥ samudāyāḥ pañcakā lābhādayas teṣāṃ nyūnādhikavyavacchedena aṣṭa iti saṃkhyām āha //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 13.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 14.0 pretonmattamūḍhāvasthāntarasadbhāvād adhikavyavacchedānupapattir iti cen na gopananiyamenāvyaktāvasthāyām evāntarbhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 18.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 180.0 cakāro nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 115.0 caśabdo nyūnādhikavyavacchedasūcakaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 31.0 pañca iti nyūnādhikavyavacchedenopasaṃhārārtham //
Saṃvitsiddhi
SaṃSi, 1, 193.1 sajātīyavijātīyavyavacchedanibandhanaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 30.2, 1.12 tatas tasya manasā saṃkalpite saṃśaye vyavacchedabhūtā buddhir bhavati sthāṇur ayam iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.2 samānāsamānajātīyavyavacchedo lakṣaṇārthaḥ /
Viṣṇupurāṇa
ViPur, 4, 24, 73.1 tataś cānudinam alpālpahrāsavyavacchedād dharmārthayor jagataḥ saṃkṣayo bhaviṣyati //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.3 iyaṃ gaṇanā netaravyavacchedāya /
Tantrāloka
TĀ, 4, 165.2 kalpito dehabuddhyādivyavacchedena carcitaḥ //
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //