Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 55, 36.2 vyavasāyasahāyasya viṣṇoḥ śatruvadheṣviva //
MBh, 1, 146, 32.2 samīkṣyaitad ahaṃ sarvaṃ vyavasāyaṃ karomyataḥ //
MBh, 1, 150, 12.3 na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā /
MBh, 1, 150, 19.2 buddhipūrvaṃ tu dharmasya vyavasāyaḥ kṛto mayā //
MBh, 1, 188, 9.1 ato nāhaṃ karomyevaṃ vyavasāyaṃ kriyāṃ prati /
MBh, 1, 188, 11.2 adharmo dharma iti vā vyavasāyo na śakyate //
MBh, 2, 5, 48.1 pārṣṇimūlaṃ ca vijñāya vyavasāyaṃ parājayam /
MBh, 2, 45, 52.1 nābhinandāmi te rājan vyavasāyam imaṃ prabho /
MBh, 2, 45, 57.1 na vāryo vyavasāyo me viduraitad bravīmi te /
MBh, 2, 67, 13.1 anena vyavasāyena sahāsmābhir yudhiṣṭhira /
MBh, 2, 67, 20.1 anena vyavasāyena dīvyāma bharatarṣabha /
MBh, 2, 71, 24.1 evam ākāraliṅgaiste vyavasāyaṃ manogatam /
MBh, 3, 74, 19.1 mama ca vyavasāyena tapasā caiva nirjitaḥ /
MBh, 3, 82, 64.2 rāmasya ca prasādena vyavasāyācca bhārata //
MBh, 3, 227, 16.2 vyavasāyaṃ kariṣye 'ham anunīya pitāmaham //
MBh, 3, 246, 36.2 śrutvā tathā kariṣyāmi vyavasāyaṃ girā tava //
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 3, 280, 6.3 vyavasāyakṛtaṃ hīdaṃ vyavasāyaśca kāraṇam //
MBh, 4, 28, 14.1 evaṃ sarvaṃ viniścitya vyavasāyaṃ svadharmataḥ /
MBh, 5, 37, 37.2 vyavasāyaśca yasya syāt tasyāvṛttibhayaṃ kutaḥ //
MBh, 6, BhaGī 2, 41.1 vyavasāyātmikā buddhirekeha kurunandana /
MBh, 6, BhaGī 2, 44.2 vyavasāyātmikā buddhiḥ samādhau na vidhīyate //
MBh, 6, BhaGī 10, 36.2 jayo 'smi vyavasāyo 'smi sattvaṃ sattvavatāmaham //
MBh, 6, BhaGī 18, 59.2 mithyaiṣa vyavasāyaste prakṛtistvāṃ niyokṣyati //
MBh, 6, 115, 41.1 phalgunastu tathetyuktvā vyavasāyapurojavaḥ /
MBh, 7, 110, 8.2 jānanto vyavasāyaṃ ca krūraṃ mārutatejasaḥ //
MBh, 7, 114, 32.2 vyavasāyaṃ ca putrāste praikṣanta kurubhiḥ saha //
MBh, 7, 133, 28.1 vyavasāyadvitīyo 'haṃ manasā bhāram udvahan /
MBh, 8, 20, 11.3 taṃ nāmṛṣyata saṃkruddho vyavasāyaṃ yudhiṣṭhiraḥ //
MBh, 9, 23, 40.1 tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ /
MBh, 12, 83, 10.1 sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ /
MBh, 12, 120, 24.1 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām /
MBh, 12, 120, 43.1 vidyā tapo vā vipulaṃ dhanaṃ vā sarvam etad vyavasāyena śakyam /
MBh, 12, 120, 43.2 brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam //
MBh, 12, 121, 29.2 klībatā vyavasāyaśca lābhālābhau jayājayau //
MBh, 12, 122, 44.1 dharmācca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ /
MBh, 12, 122, 44.2 vyavasāyāt tatastejo jāgarti paripālayan //
MBh, 12, 193, 9.2 vyavasāyaṃ tayostatra viditvā tridaśeśvaraḥ /
MBh, 12, 198, 8.2 vyavasāyaguṇopetā tadā sampadyate manaḥ //
MBh, 12, 207, 9.2 buddhyā ca vyavasāyena brahmacaryam akalmaṣam //
MBh, 12, 220, 5.2 tasya sthairyaṃ ca dhairyaṃ ca vyavasāyaśca karmasu //
MBh, 12, 220, 100.2 anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ /
MBh, 12, 244, 11.1 vyavasāyātmikā buddhir mano vyākaraṇātmakam /
MBh, 12, 247, 10.1 iṣṭāniṣṭavikalpaśca vyavasāyaḥ samādhitā /
MBh, 12, 276, 1.3 akṛtavyavasāyasya śreyo brūhi pitāmaha //
MBh, 12, 287, 40.1 vyavasāyaṃ samāśritya sahāyān yo 'dhigacchati /
MBh, 12, 287, 42.1 āstikyavyavasāyābhyām upāyād vismayāddhiyā /
MBh, 12, 313, 46.1 vyavasāyena śuddhena madvidhaiśchinnasaṃśayaḥ /
MBh, 12, 313, 47.2 vyavasāyād ṛte brahmann āsādayati tatparam //
MBh, 12, 319, 12.1 vyavasāyena lokāṃstrīn sarvān so 'tha vicintayan /
MBh, 13, 2, 88.3 yuktaṃ pragṛhya bhagavān vyavasāyo jagāma tam //
MBh, 13, 8, 25.1 vyavasāyastayoḥ śīghram ubhayor eva vidyate /
MBh, 13, 17, 50.2 sahasrahasto vijayo vyavasāyo hyaninditaḥ //
MBh, 13, 151, 11.2 dharmaḥ satyaṃ tapo dīkṣā vyavasāyaḥ pitāmahaḥ //
MBh, 14, 43, 23.2 buddhir hi vyavasāyena lakṣyate nātra saṃśayaḥ //
MBh, 15, 24, 11.1 tasyāstu taṃ sthiraṃ jñātvā vyavasāyaṃ kurustriyaḥ /
MBh, 15, 39, 3.1 pūrvam evaiṣa hṛdaye vyavasāyo 'bhavanmama /