Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Divyāvadāna
Kathāsaritsāgara
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 10, 7.4 na cedānīmasau cireṇa vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheḥ /
ASāh, 10, 7.6 sa bodhisattvo mahāsattvo naikaṃ vā dvau vā trīn vā tathāgatānarhataḥ samyaksaṃbuddhānatikramiṣyati tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 7.9 yāvacca vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau tāvadavandhyaṃ kariṣyati tathāgatadarśanavandanaparyupāsanopasthānaṃ yāvannānuttarāṃ samyaksaṃbodhimabhisaṃbuddha iti //
ASāh, 10, 10.17 evameva bhagavan yasya bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate veditavyaṃ tena bhagavan abhyāsanno'smyanuttarāyāḥ samyaksaṃbodheḥ nacireṇa vyākaraṇaṃ pratilapsye'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.15 nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
Lalitavistara
LalVis, 2, 3.2 atulabala vipulavikrama vyākaraṇaṃ dīpaṃkarasyāpi //
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
Mahābhārata
MBh, 12, 194, 8.2 adhītya ca vyākaraṇaṃ sakalpaṃ śikṣāṃ ca bhūtaprakṛtiṃ na vedmi //
Rāmāyaṇa
Rām, Utt, 36, 42.1 asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ /
Saundarānanda
SaundĀ, 18, 21.1 tataḥ pramādāt prasṛtasya pūrvaṃ śrutvā dhṛtiṃ vyākaraṇaṃ ca tasya /
Abhidharmakośa
AbhidhKo, 5, 22.1 ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca /
Divyāvadāna
Divyāv, 18, 391.1 pratibuddhasyaitadabhavat ka eṣāṃ svapnānāṃ mama vyākaraṇaṃ kariṣyati tatra pañcābhijña ṛṣir nātidūre prativasati //
Divyāv, 18, 394.1 sa ṛṣirāha nāhameṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyāmi //
Divyāv, 18, 397.1 sa eṣāṃ svapnānāṃ vyākaraṇaṃ kariṣyati //
Kathāsaritsāgara
KSS, 1, 2, 69.2 kiṃca vyākaraṇaṃ loke pratiṣṭhāṃ prāpayiṣyati //
KSS, 1, 4, 92.1 varṣo 'tha manmukhādaicchacchrotuṃ vyākaraṇaṃ navam /
Rājanighaṇṭu
RājNigh, Gr., 5.1 nighaṇṭunā vinā vaidyo vidvān vyākaraṇaṃ vinā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 3, 90.2 niṣkāṅkṣo 'smi bhagavan vigatakathaṃkatho bhagavato 'ntikāt saṃmukhamidamātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 4, 8.1 te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 9, 1.2 apyeva nāma vayamevaṃrūpaṃ vyākaraṇaṃ pratilabhemahi //
SDhPS, 9, 7.2 apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 60.1 tṛptāḥ sma lokapradyota śrutvā vyākaraṇaṃ idam /
SDhPS, 9, 61.2 adyāsmābhiḥ sukhaṃ prāptaṃ śrutvā vyākaraṇaṃ idam //
SDhPS, 12, 22.1 atha khalu mahāprajāpatī gautamī bhikṣuṇī ṣaḍbhikṣuṇīsahasraparivārā yaśodharā ca bhikṣuṇī caturbhikṣuṇīsahasraparivārā bhagavato 'ntikāt svakaṃ vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptāśca tasyāṃ velāyāmimāṃ gāthāmabhāṣanta //