Occurrences

Bṛhadāraṇyakopaniṣad
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Ayurvedarasāyana
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 4, 1, 2.13 ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 18.4 hotus tv eva vyākhyānam //
ŚBM, 6, 2, 1, 27.1 tā etā ekavyākhyānāḥ /
ŚBM, 6, 2, 1, 33.1 tā etā ekavyākhyānāḥ /
ŚBM, 6, 7, 4, 5.1 tā etā ekavyākhyānāḥ etam evābhi /
Arthaśāstra
ArthaŚ, 2, 25, 25.1 tasya svadeśo vyākhyānaṃ kāpiśāyanaṃ hārahūrakam iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 66.0 tasya vyākhyāna iti ca vyākhyātavyanāmnaḥ //
Aṣṭādhyāyī, 6, 2, 151.0 manktinvyākhyānaśayanāsanasthānayājakādikrītāḥ //
Carakasaṃhitā
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Si., 12, 43.2 pūrvapakṣavidhānānumatavyākhyānasaṃśayāḥ //
Mahābhārata
MBh, 5, 96, 9.2 jānaṃścakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ //
MBh, 12, 66, 1.3 vyākhyānam eṣām ācakṣva pṛcchato me pitāmaha //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 9.1 vyākhyāne ya upālambhaṃ kṛte śūnyatayā vadet /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 191.1 tatra cāgnigṛhadvāri vyākhyānakaraṇākulam /
Kāvyālaṃkāra
KāvyAl, 3, 12.1 etadevāpare'nyena vyākhyānenānyathā viduḥ /
Laṅkāvatārasūtra
LAS, 2, 32.2 kathaṃ yuktiḥ katividhā vyākhyānaṃ ca kathaṃvidham //
Liṅgapurāṇa
LiPur, 1, 76, 39.1 vṛtaṃ śiṣyapraśiṣyaiś ca vyākhyānodyatapāṇinam /
LiPur, 1, 105, 17.1 adhyāpanaṃ cādhyayanaṃ vyākhyānaṃ karma eva ca /
LiPur, 2, 3, 60.2 strīsaṃgame tathā gīte dyūte vyākhyānasaṃgame /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 43.32 vyākhyānam eteṣāṃ vistaravibhāgaviśeṣopasaṃhāranigamanāni /
PABh zu PāśupSūtra, 1, 1, 43.33 tasmād anyad vyākhyeyam anyad vyākhyānam //
PABh zu PāśupSūtra, 1, 1, 47.3 indriyapratyakṣam indriyārthāḥ śabdasparśarūparasagandhaghaṭāhāḥ vyākhyānatāpamūtrapurīṣamāṃsalavaṇaprāṇāyāmaiḥ siddham /
PABh zu PāśupSūtra, 1, 1, 55.0 utthānādigaṇe samyagvvāvasthitasya vyākhyeyavyākhyānayor bhagavān eva kramaśo vaktā //
PABh zu PāśupSūtra, 1, 9, 123.0 vyākhyānopadeśāt vidvadupadeśāc ca //
PABh zu PāśupSūtra, 1, 9, 214.0 vyākhyānopadeśād vidvadupadeśāc ca //
PABh zu PāśupSūtra, 2, 11, 14.0 tasmād anyānanyatvenāpi vyākhyānam aduṣṭam //
PABh zu PāśupSūtra, 3, 4, 9.0 sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam //
PABh zu PāśupSūtra, 5, 46, 51.0 evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 8.0 itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ //
Suśrutasaṃhitā
Su, Sū., 4, 6.1 anyaśāstropapannānāṃ cārthānāmihopanītānām arthavaśāt teṣāṃ tadvidyebhya eva vyākhyānam anuśrotavyaṃ kasmāt na hy ekasmin śāstre śakyaḥ sarvaśāstrāṇām avarodhaḥ kartum //
Su, Utt., 65, 3.2 tadyathā adhikaraṇaṃ yogaḥ padārthaḥ hetvarthaḥ uddeśaḥ nirdeśaḥ upadeśaḥ apadeśaḥ pradeśaḥ atideśaḥ apavarjaḥ vākyaśeṣaḥ arthāpattiḥ viparyayaḥ prasaṅgaḥ ekāntaḥ anekāntaḥ pūrvapakṣaḥ nirṇayaḥ anumataṃ vidhānam anāgatāvekṣaṇam atikrāntāvekṣaṇaṃ saṃśayaḥ vyākhyānaṃ svasaṃjñā nirvacanaṃ nidarśanaṃ niyogaḥ vikalpaḥ samuccayaḥ ūhyam iti //
Su, Utt., 65, 33.1 tantre 'tiśayopavarṇanaṃ vyākhyānam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 18.0 tasmāt pūrvam eva vyākhyānaṃ yuktam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 23.0 yathā caitad indrasyomāpatinā upadiṣṭaṃ tadgranthaparisamāptau yady api granthe evāsti tathāpi vyākhyānopakrame sambandhāder avaśyābhidheyatvāt kiṃcid ucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 21.0 tathā cehaiva vyākhyānāvasare vakṣyati yatra bīja ivārūḍho mahātantrārthapādapaḥ ābhāti mūlasūtraṃ tad athaśabdādyalaṃkṛtam iti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 15.0 punaḥ indriyārthāḥ dvitīyavyākhyānapakṣe'pītthaṃ gairiketyādi //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 17.0 atra vyākhyāne sahārādhakacittena iti pūrvaślokena yojyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 31.0 tena dīrghaṃjīvitīyaṃ vyākhyāsyāma ityanena tantraṃ prati vyākhyānapratijñā labdhā bhavati punar dīrghaṃjīvitīyam iti padam āvartyādhyāyapadasamabhivyāhṛtam adhyāyavyākhyānapratijñāṃ lambhayati //
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 1, 2, 11.0 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt //
ĀVDīp zu Ca, Sū., 1, 2, 11.0 tenādyaṃ vyākhyānapratijñāsūtraṃ guroreva śiṣyasyāgniveśasya vyākhyāne 'nadhikāratvāt //
ĀVDīp zu Ca, Sū., 1, 2, 15.0 atra brūmaḥ yattāvaduktaṃ śiṣyasyāgniveśasya vyākhyānānadhikārādidaṃ guroḥ sūtraṃ tanna nahi jātyā gurutvam asti yataḥ sa evātreyaḥ svagurum apekṣya śiṣyaḥ agniveśādīn apekṣya guruḥ evamagniveśo 'pi granthakaraṇakāle svabuddhisthīkṛtāñśiṣyān prati gururiti na kaścid doṣaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 9.0 evaṃ ca vyākhyāne sati kvacideko rasa ityādinā samamasya na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 3.2, 13.0 etacca vyākhyānaṃ nātisundaram asyārthasya anupahatetyādiśarīraviśeṣaṇenaiva labdhatvāt punaḥ śarīraviśeṣaṇam anupapannam //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Sū., 28, 15.2, 3.0 evaṃ pūrvasminvyākhyāne yāni ca iti cakāro niyame uttaravyākhyāne tu samuccaye //
ĀVDīp zu Ca, Vim., 1, 10.2, 18.0 asminvyākhyāne rasānāṃ doṣāṇāṃ ca ya utkarṣāpakarṣakṛto viṣamasamavāyaḥ pṛthagucyate sa na yujyate yato viṣamasamavāye 'pyutkṛṣṭasya rasasya tathā doṣasya cotkṛṣṭā guṇā apakṛṣṭasya cāpakṛṣṭā guṇā bhavantīti kṛtvāvayavaprabhāvān anumānenaiva samudāyaprabhāvānumānaṃ śakyam //
ĀVDīp zu Ca, Vim., 1, 12, 3.0 yattu pūrvaṃ tatrādau rasadravyadoṣavikāraprabhāvān upadekṣyāmaḥ ityanena rasādiprabhāvavyākhyānapratijñānaṃ kṛtaṃ tattu rasaprabhāvānumānenaiva dravyaprabhāvakathanāt tathā doṣaprabhāveṇa ca vikāraprabhāvakathanāc caritārthaṃ syāt //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 17.0 śrīkṣemarājanirṇītavyākhyānādhvānusāriṇā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 16.3 ityādivyākhyānaṃ sampradāyato likhyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.1 athānandabhairavarasasya vyākhyānaṃ darśayitumāha daradamiti /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //