Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Underworld, hell, naraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kaṇva uvāca / (1.1) Par.?
mātalistu vrajanmārge nāradena maharṣiṇā / (1.2) Par.?
varuṇaṃ gacchatā draṣṭuṃ samāgacchad yadṛcchayā // (1.3) Par.?
nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ / (2.1) Par.?
svena vā sūta kāryeṇa śāsanād vā śatakratoḥ // (2.2) Par.?
mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā / (3.1) Par.?
yathāvat sarvam ācaṣṭa svakāryaṃ varuṇaṃ prati // (3.2) Par.?
tam uvācātha sa munir gacchāvaḥ sahitāviti / (4.1) Par.?
salileśadidṛkṣārtham aham apyudyato divaḥ // (4.2) Par.?
ahaṃ te sarvam ākhyāsye darśayan vasudhātalam / (5.1) Par.?
dṛṣṭvā tatra varaṃ kaṃcid rocayiṣyāva mātale // (5.2) Par.?
avagāhya tato bhūmim ubhau mātalināradau / (6.1) Par.?
dadṛśāte mahātmānau lokapālam apāṃ patim // (6.2) Par.?
tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ / (7.1) Par.?
mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata // (7.2) Par.?
tāvubhau prītamanasau kāryavattāṃ nivedya ha / (8.1) Par.?
varuṇenābhyanujñātau nāgalokaṃ viceratuḥ // (8.2) Par.?
nāradaḥ sarvabhūtānām antarbhūminivāsinām / (9.1) Par.?
jānaṃścakāra vyākhyānaṃ yantuḥ sarvam aśeṣataḥ // (9.2) Par.?
nārada uvāca / (10.1) Par.?
dṛṣṭaste varuṇastāta putrapautrasamāvṛtaḥ / (10.2) Par.?
paśyodakapateḥ sthānaṃ sarvatobhadram ṛddhimat // (10.3) Par.?
eṣa putro mahāprājño varuṇasyeha gopateḥ / (11.1) Par.?
eṣa taṃ śīlavṛttena śaucena ca viśiṣyate // (11.2) Par.?
eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ / (12.1) Par.?
rūpavān darśanīyaśca somaputryā vṛtaḥ patiḥ // (12.2) Par.?
jyotsnākālīti yām āhur dvitīyāṃ rūpataḥ śriyam / (13.1) Par.?
ādityasyaiva goḥ putro jyeṣṭhaḥ putraḥ kṛtaḥ smṛtaḥ // (13.2) Par.?
bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam / (14.1) Par.?
yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe // (14.2) Par.?
etāni hṛtarājyānāṃ daiteyānāṃ sma mātale / (15.1) Par.?
dīpyamānāni dṛśyante sarvapraharaṇānyuta // (15.2) Par.?
akṣayāṇi kilaitāni vivartante sma mātale / (16.1) Par.?
anubhāvaprayuktāni surair avajitāni ha // (16.2) Par.?
atra rākṣasajātyaśca bhūtajātyaśca mātale / (17.1) Par.?
divyapraharaṇāścāsan pūrvadaivatanirmitāḥ // (17.2) Par.?
agnir eṣa mahārciṣmāñ jāgarti varuṇahrade / (18.1) Par.?
vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā // (18.2) Par.?
eṣa gāṇḍīmayaścāpo lokasaṃhārasaṃbhṛtaḥ / (19.1) Par.?
rakṣyate daivatair nityaṃ yatastad gāṇḍivaṃ dhanuḥ // (19.2) Par.?
eṣa kṛtye samutpanne tat tad dhārayate balam / (20.1) Par.?
sahasraśatasaṃkhyena prāṇena satataṃ dhruvam // (20.2) Par.?
aśāsyān api śāstyeṣa rakṣobandhuṣu rājasu / (21.1) Par.?
sṛṣṭaḥ prathamajo daṇḍo brahmaṇā brahmavādinā // (21.2) Par.?
etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam / (22.1) Par.?
putrāḥ salilarājasya dhārayanti mahodayam // (22.2) Par.?
etat salilarājasya chatraṃ chatragṛhe sthitam / (23.1) Par.?
sarvataḥ salilaṃ śītaṃ jīmūta iva varṣati // (23.2) Par.?
etacchatrāt paribhraṣṭaṃ salilaṃ somanirmalam / (24.1) Par.?
tamasā mūrchitaṃ yāti yena nārchati darśanam // (24.2) Par.?
bahūnyadbhutarūpāṇi draṣṭavyānīha mātale / (25.1) Par.?
tava kāryoparodhastu tasmād gacchāva māciram // (25.2) Par.?
Duration=0.098690032958984 secs.