Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Nirukta
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 2, 26.0 samarya ā vidathe vardhamāna iti vardhayanty evainaṃ tat //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
AVŚ, 18, 1, 35.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
AVŚ, 18, 3, 19.2 te arvāṇaḥ kavaya ā śṛṇota suvidatrā vidathe hūyamānāḥ //
AVŚ, 18, 3, 24.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
Kauśikasūtra
KauśS, 5, 10, 54.10 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ /
Kauṣītakibrāhmaṇa
KauṣB, 8, 7, 5.0 sa yatropādhigacched bṛhad vadema vidathe suvīrā iti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 1, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
Nirukta
N, 1, 7, 2.0 śikṣā stotṛbhyo māti dhagbhago no bṛhad vadema vidathe suvīrāḥ //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.2 sa marya ā vidathe vardhamānaḥ /
Taittirīyasaṃhitā
TS, 2, 1, 11, 5.2 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
Ṛgveda
ṚV, 1, 31, 6.1 tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe /
ṚV, 1, 151, 1.1 mitraṃ na yaṃ śimyā goṣu gavyavaḥ svādhyo vidathe apsu jījanan /
ṚV, 1, 153, 3.2 hinoti yad vāṃ vidathe saparyan sa rātahavyo mānuṣo na hotā //
ṚV, 1, 162, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
ṚV, 1, 186, 1.1 ā na iᄆābhir vidathe suśasti viśvānaraḥ savitā deva etu /
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 1, 16.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 2, 13.2 asmāñ ca tāṃś ca pra hi neṣi vasya ā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 4, 8.1 nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi /
ṚV, 2, 11, 21.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 13, 13.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 14, 12.2 indra yac citraṃ śravasyā anu dyūn bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 15, 10.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 16, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 17, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 18, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 19, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 20, 9.2 śikṣā stotṛbhyo māti dhag bhago no bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 23, 19.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 24, 16.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 27, 8.1 tisro bhūmīr dhārayan trīṃr uta dyūn trīṇi vratā vidathe antar eṣām /
ṚV, 2, 27, 17.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 28, 11.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 29, 7.2 mā rāyo rājan suyamād ava sthām bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 33, 15.2 havanaśrun no rudreha bodhi bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 35, 15.2 viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 39, 1.2 brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā //
ṚV, 2, 39, 8.2 tāni narā jujuṣāṇopa yātam bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 40, 6.2 avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 43, 3.2 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ //
ṚV, 3, 1, 1.1 somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai /
ṚV, 3, 8, 5.1 jāto jāyate sudinatve ahnāṃ samarya ā vidathe vardhamānaḥ /
ṚV, 3, 38, 6.1 trīṇi rājānā vidathe purūṇi pari viśvāni bhūṣathaḥ sadāṃsi /
ṚV, 3, 39, 1.2 yā jāgṛvir vidathe śasyamānendra yat te jāyate viddhi tasya //
ṚV, 3, 39, 2.1 divaś cid ā pūrvyā jāyamānā vi jāgṛvir vidathe śasyamānā /
ṚV, 3, 54, 11.1 hiraṇyapāṇiḥ savitā sujihvas trir ā divo vidathe patyamānaḥ /
ṚV, 3, 56, 5.2 ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ //
ṚV, 3, 56, 8.2 ṛtāvāna iṣirā dūᄆabhāsas trir ā divo vidathe santu devāḥ //
ṚV, 5, 59, 2.2 dūredṛśo ye citayanta emabhir antar mahe vidathe yetire naraḥ //
ṚV, 5, 63, 2.1 samrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā /
ṚV, 6, 52, 17.2 asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam //
ṚV, 7, 18, 13.2 vy ānavasya tṛtsave gayam bhāg jeṣma pūruṃ vidathe mṛdhravācam //
ṚV, 7, 21, 2.1 pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ /
ṚV, 7, 93, 5.2 adevayuṃ vidathe devayubhiḥ satrā hataṃ somasutā janena //
ṚV, 9, 32, 1.2 sutā vidathe akramuḥ //
ṚV, 9, 86, 48.2 jahi viśvān rakṣasa indo atriṇo bṛhad vadema vidathe suvīrāḥ //
ṚV, 10, 12, 7.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
ṚV, 10, 96, 1.1 pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣo haryatam madam /
ṚV, 10, 100, 6.2 yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe //
Ṛgvedakhilāni
ṚVKh, 1, 9, 2.2 yānīha puṣyantu vidhā janeṣu yer aśnatho vidathe somapeyam //
ṚVKh, 1, 9, 6.2 yābhir dhiyaṃ jinvathāke nipānā tābhir no 'vataṃ vidathe gabhīrā //
ṚVKh, 3, 19, 1.3 pra te mahe vidathe śaṃsiṣaṃ harī //
ṚVKh, 4, 4, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 19.0 bṛhad vadema vidathe suvīrā iti vīrakāmāyai vīraṃ dhyāyāt //