Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 6.0 avyaktaliṅgopadeśād vidyādigopanopadeśāc ceti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 2.0 tatra vidyā tāvac chiṣyagatā dīkṣāṅgaṃ yayā śiṣyo dīkṣādhikṛto bhavati //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 3.0 yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 28.1 yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 29.1 tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 32.1 tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 32.1 tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 36.1 vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 57.1 sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 78.0 yo vidyānugṛhītayā buddhyā svaṃ cittaṃ nirālambanaṃ karoti so 'mūḍha ityucyate //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 22.0 atra bhāṣyavirodhānna mithyājñānakaluṣapāpmasaṅgacyutayaḥ puruṣasya bhāvāś cittavidyayor vā //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 47.1 namaḥ sadgurave tasmai sarvavidyāntagāmine /