Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 28.2 rājā daśarathaḥ svargaṃ jagāma vilapan sutam //
Rām, Bā, 1, 78.2 saputrapautraḥ sagaṇaḥ pretya svarge mahīyate //
Rām, Bā, 10, 9.1 yajñārthaṃ prasavārthaṃ ca svargārthaṃ ca nareśvaraḥ /
Rām, Bā, 33, 8.1 saśarīrā gatā svargaṃ bhartāram anuvartinī /
Rām, Bā, 40, 20.2 ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati //
Rām, Bā, 41, 4.2 tapovanagato rājā svargaṃ lebhe tapodhanaḥ //
Rām, Bā, 41, 18.2 svargaṃ gaccheyur atyantaṃ sarve me prapitāmahāḥ //
Rām, Bā, 43, 4.2 sagarasyātmajās tāvat svarge sthāsyanti devavat //
Rām, Bā, 44, 9.2 viśālāṃ nagarīṃ ramyāṃ divyāṃ svargopamāṃ tadā //
Rām, Bā, 58, 5.1 hastaprāptam ahaṃ manye svargaṃ tava nareśvara /
Rām, Bā, 58, 15.2 kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ //
Rām, Bā, 59, 13.1 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā /
Rām, Bā, 59, 17.1 triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ /
Rām, Bā, 61, 6.1 svargalokam upāśnīyāṃ tapas taptvā hy anuttamam /
Rām, Ay, 1, 32.2 anena vayasā dṛṣṭvā yathā svargam avāpnuyām //
Rām, Ay, 24, 16.1 svarge 'pi ca vinā vāso bhavitā yadi rāghava /
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 27, 17.1 yas tvayā saha sa svargo nirayo yas tvayā vinā /
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 35, 23.2 eṣa svargasya mārgaś ca yad enam anugacchasi /
Rām, Ay, 47, 32.2 draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā //
Rām, Ay, 58, 16.1 sa coddhṛtena bāṇena tatraiva svargam āsthitaḥ /
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 71, 17.1 pitari svargam āpanne rāme cāraṇyam āśrite /
Rām, Ay, 73, 2.1 gato daśarathaḥ svargaṃ yo no gurutaro guruḥ /
Rām, Ay, 74, 13.2 bahv aśobhata senāyāḥ panthāḥ svargapathopamaḥ //
Rām, Ay, 82, 19.2 gate daśarathe svarge rāme cāraṇyam āśrite //
Rām, Ay, 85, 57.2 bharatasyānuyātāraḥ svargo 'yam iti cābruvan //
Rām, Ay, 86, 24.2 rājā putravihīnaś ca svargaṃ daśaratho gataḥ //
Rām, Ay, 87, 18.2 tāpasānāṃ nivāso 'yaṃ vyaktaṃ svargapatho yathā //
Rām, Ay, 96, 13.2 dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram //
Rām, Ay, 97, 5.2 gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ //
Rām, Ay, 98, 31.2 dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ //
Rām, Ay, 101, 8.1 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām /
Rām, Ay, 101, 12.2 dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate //
Rām, Ay, 101, 15.2 majjaty eko hi niraya ekaḥ svarge mahīyate //
Rām, Ay, 101, 22.2 svargasthaṃ cānubadhnanti satyam eva bhajeta tat //
Rām, Ay, 104, 6.2 anṛṇatvācca kaikeyyāḥ svargaṃ daśaratho gataḥ //
Rām, Ay, 109, 28.2 striyaḥ svarge cariṣyanti yathā puṇyakṛtas tathā //
Rām, Ay, 110, 10.1 sāvitrī patiśuśrūṣāṃ kṛtvā svarge mahīyate /
Rām, Ār, 3, 20.1 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati /
Rām, Ār, 3, 25.2 babhūva svargasamprāpto nyastadeho mahābalaḥ //
Rām, Ār, 14, 29.2 anvāsyamāno nyavasat svargaloke yathāmaraḥ //
Rām, Ār, 15, 31.1 jitaḥ svargas tava bhrātrā bharatena mahātmanā /
Rām, Ār, 64, 34.2 tat svargagamanaṃ tasya kṣipraṃ rāmo jajāpa ha //
Rām, Ār, 67, 15.2 chetsyate samare bāhū tadā svargaṃ gamiṣyasi //
Rām, Ār, 69, 20.2 dṛṣṭvā devopamaṃ rāma svargalokaṃ gamiṣyati //
Rām, Ār, 70, 26.2 jvalatpāvakasaṃkāśā svargam eva jagāma sā //
Rām, Ki, 4, 13.2 evam uktvā danuḥ svargaṃ bhrājamāno gataḥ sukham //
Rām, Ki, 17, 8.1 tad astraṃ tasya vīrasya svargamārgaprabhāvanam /
Rām, Ki, 18, 30.2 nirmalāḥ svargam āyānti santaḥ sukṛtino yathā //
Rām, Ki, 20, 7.2 kiṣkindheva purī ramyā svargamārge vinirmitā //
Rām, Ki, 24, 10.2 svargaḥ parigṛhītaś ca prāṇān aparirakṣatā //
Rām, Ki, 40, 42.1 ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ /
Rām, Su, 4, 6.2 rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ //
Rām, Su, 6, 6.1 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam /
Rām, Su, 7, 27.1 svargo 'yaṃ devaloko 'yam indrasyeyaṃ purī bhavet /
Rām, Su, 31, 23.2 na hi me tena hīnāyā vāsaḥ svarge 'pi rocate //
Rām, Yu, 23, 18.2 pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ //
Rām, Yu, 80, 9.2 yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati //
Rām, Yu, 107, 13.1 na me svargo bahumataḥ saṃmānaśca surarṣibhiḥ /
Rām, Yu, 107, 28.2 rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca //
Rām, Yu, 112, 6.2 svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram //
Rām, Yu, 112, 6.2 svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram //
Rām, Utt, 6, 4.2 svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat //
Rām, Utt, 6, 4.2 svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat //
Rām, Utt, 8, 4.2 sa hantā na gataḥ svargaṃ labhate puṇyakarmaṇām //
Rām, Utt, 10, 9.2 daśavarṣasahasrāṇi svargasthasyeva nandane //
Rām, Utt, 14, 17.1 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale /
Rām, Utt, 26, 16.2 adhyārokṣyati kaste 'dya svargaṃ jaghanarūpiṇam //
Rām, Utt, 31, 15.2 saha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam //
Rām, Utt, 66, 16.1 manīṣitaste ko nvarthaḥ svargalābho varāśrayaḥ /
Rām, Utt, 69, 11.1 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama /
Rām, Utt, 69, 16.2 tena svargagato vatsa bādhyase kṣutpipāsayā //
Rām, Utt, 70, 9.2 sa daṇḍo vidhivanmuktaḥ svargaṃ nayati pārthivam //
Rām, Utt, 73, 10.2 pāvitāḥ svargabhūtāste pūjyante divi daivataiḥ //
Rām, Utt, 89, 13.1 sarvāḥ pratiṣṭhitāḥ svarge rājñā daśarathena ca /
Rām, Utt, 97, 6.1 satyena hi śape rājan svargaloke na caiva hi /
Rām, Utt, 97, 8.2 idaṃ gamanam asmākaṃ svargāyākhyāntu māciram //
Rām, Utt, 99, 9.2 anvagacchanta kākutsthaṃ svargadvāram upāgatam //
Rām, Utt, 100, 3.1 āyayau yatra kākutsthaḥ svargāya samupasthitaḥ /
Rām, Utt, 100, 25.1 tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam /