Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5005
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram / (1.1) Par.?
prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana // (1.2) Par.?
śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ / (2.1) Par.?
duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija // (2.2) Par.?
purā vaidarbhako rājā pitā mama mahāyaśāḥ / (3.1) Par.?
sudeva iti vikhyātastriṣu lokeṣu vīryavān // (3.2) Par.?
tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata / (4.1) Par.?
ahaṃ śveta iti khyāto yavīyān suratho 'bhavat // (4.2) Par.?
tataḥ pitari svaryāte paurā mām abhyaṣecayan / (5.1) Par.?
tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ // (5.2) Par.?
evaṃ varṣasahasrāṇi samatītāni suvrata / (6.1) Par.?
rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ // (6.2) Par.?
so 'haṃ nimitte kasmiṃścid vijñātāyur dvijottama / (7.1) Par.?
kāladharmaṃ hṛdi nyasya tato vanam upāgamam // (7.2) Par.?
so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam / (8.1) Par.?
tapaścartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe // (8.2) Par.?
bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam / (9.1) Par.?
idaṃ saraḥ samāsādya tapastaptaṃ mayā ciram // (9.2) Par.?
so 'haṃ varṣasahasrāṇi tapastrīṇi mahāmune / (10.1) Par.?
taptvā suduṣkaraṃ prāpto brahmalokam anuttamam // (10.2) Par.?
tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama / (11.1) Par.?
bādhete paramodāra tato 'haṃ vyathitendriyaḥ // (11.2) Par.?
gatvā tribhuvanaśreṣṭhaṃ pitāmaham uvāca ha / (12.1) Par.?
bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ // (12.2) Par.?
kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat / (13.1) Par.?
āhāraḥ kaśca me deva tanme brūhi pitāmaha // (13.2) Par.?
pitāmahastu mām āha tavāhāraḥ sudevaja / (14.1) Par.?
svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ // (14.2) Par.?
svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam / (15.1) Par.?
anuptaṃ rohate śveta na kadācinmahāmate // (15.2) Par.?
dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite / (16.1) Par.?
tena svargagato vatsa bādhyase kṣutpipāsayā // (16.2) Par.?
sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam / (17.1) Par.?
bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati // (17.2) Par.?
yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ / (18.1) Par.?
ākramiṣyati durdharṣastadā kṛcchrād vimokṣyase // (18.2) Par.?
sa hi tārayituṃ saumya śaktaḥ suragaṇān api / (19.1) Par.?
kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam // (19.2) Par.?
so 'haṃ bhagavataḥ śrutvā devadevasya niścayam / (20.1) Par.?
āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama // (20.2) Par.?
bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā / (21.1) Par.?
kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā // (21.2) Par.?
tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya / (22.1) Par.?
anyeṣām agatir hyatra kumbhayonim ṛte dvijam // (22.2) Par.?
idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama / (23.1) Par.?
pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi // (23.2) Par.?
tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam / (24.1) Par.?
tāraṇāyopajagrāha tad ābharaṇam uttamam // (24.2) Par.?
mayā pratigṛhīte tu tasminn ābharaṇe śubhe / (25.1) Par.?
mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha // (25.2) Par.?
pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā / (26.1) Par.?
tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ // (26.2) Par.?
tenedaṃ śakratulyena divyam ābharaṇaṃ mama / (27.1) Par.?
tasminnimitte kākutstha dattam adbhutadarśanam // (27.2) Par.?
Duration=0.24539995193481 secs.