Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Buddhacarita
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Pañcārthabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Śukasaptati
Parāśaradharmasaṃhitā

Aitareyabrāhmaṇa
AB, 4, 18, 2.0 etena vai devā ekaviṃśenādityaṃ svargāya lokāyodayacchan //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
Gopathabrāhmaṇa
GB, 1, 4, 14, 14.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
GB, 1, 4, 22, 15.0 udayanīyo 'tirātraḥ svargāya lokāyānnādyāya pratiṣṭhityai //
Jaiminīyabrāhmaṇa
JB, 1, 250, 8.0 tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti //
JB, 1, 259, 3.0 atha yad yajñāj jāyate tad amuṣmai lokāya jāyate gandharvalokāya jāyate devalokāya jāyate svargāya lokāya jāyate //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 34.0 svargāyety udite //
Kāṭhakasaṃhitā
KS, 7, 4, 11.0 svargāya //
KS, 9, 13, 26.0 svargāya kaṃ saumyo 'dhvara ijyate //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 46.0 svargāya lokāya kaṃ saumyo 'dhvara ijyate //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 22.0 sāmārṣeyavat svargāya yujyate svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 11, 9, 6.0 mādhucchandasaṃ bhavati sāmārṣeyavat svargāya yujyate svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 10, 5.0 sāmārṣeyavat svargāya yujyate svargāllokān na cyavate tuṣṭuvānaḥ //
Vaitānasūtra
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 36.2 idam ahaṃ māṃ kalyāṇyai kīrtyai svargāya lokāyāmṛtatvāya dadāmīti //
VārŚS, 3, 4, 2, 11.4 sarvasmai svāhā svargāya svāhety antato hutvātiriktam annam aśvāya nidadhāti //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 9, 4.4 hariṇīṃ tvā rajatagarbhāṃ sūryajyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāyāhar iṣṭakām upadadha iti prātaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 7.0 tadāhuḥ yadubhe divā vā naktaṃ vā juhuyādahorātre mohayed vyuṣṭyai svāhety anudita āditye juhoti svargāya svāhety udite 'horātrayoravyatimohāya //
Arthaśāstra
ArthaŚ, 1, 3, 14.1 svadharmaḥ svargāyānantyāya ca //
Buddhacarita
BCar, 2, 53.2 svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa //
BCar, 7, 48.1 svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya /
Mahābhārata
MBh, 1, 130, 1.11 raṇe ca mṛtyuḥ svargāya rājanyasya vidhīyate /
MBh, 3, 202, 17.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
MBh, 3, 238, 49.3 naivotthātuṃ manaś cakre svargāya kṛtaniścayaḥ //
MBh, 6, 17, 8.1 idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat /
MBh, 6, 86, 26.2 balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ /
MBh, 7, 159, 25.2 saṃsādhayiṣyathānyonyaṃ svargāya kurupāṇḍavāḥ //
MBh, 8, 23, 10.2 asmadīyāś ca bahavaḥ svargāyopagatā raṇe /
MBh, 8, 47, 11.2 ṣaṭsāhasrā bhārata rājaputrāḥ svargāya lokāya rathā nimagnāḥ //
MBh, 10, 9, 12.2 svargāyāpi vrajantaṃ hi na jahāti yaśasvinam //
MBh, 12, 181, 2.2 ācāraṃ caiva śaucaṃ ca svargāya vidadhe prabhuḥ //
MBh, 12, 273, 14.2 svargāyābhimukhaḥ prāyāl lokānāṃ hitakāmyayā //
MBh, 13, 57, 34.2 svargāya cāhur hi hiraṇyadānaṃ tato viśiṣṭaṃ kanakapradānam //
Mūlamadhyamakārikāḥ
MMadhKār, 8, 6.1 phale 'sati na mokṣāya na svargāyopapadyate /
Rāmāyaṇa
Rām, Utt, 97, 8.2 idaṃ gamanam asmākaṃ svargāyākhyāntu māciram //
Rām, Utt, 100, 3.1 āyayau yatra kākutsthaḥ svargāya samupasthitaḥ /
Saundarānanda
SaundĀ, 1, 17.1 śrāmyanto munayo yatra svargāyodyuktacetasaḥ /
SaundĀ, 12, 15.2 avitṛptāḥ patantyante svargāya tyāgine namaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 29.2 namo bandhāya mokṣāya svargāya narakāya ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 103.2 nigṛhītavisṛṣṭāni svargāya narakāya ca //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.2 sattraṃ svargāya lokāya sahasrasamam āsata //
BhāgPur, 11, 6, 13.2 svargāya sādhuṣu khaleṣv itarāya bhūman padaḥ punātu bhagavan bhajatām aghaṃ naḥ //
Bhāratamañjarī
BhāMañj, 10, 56.2 sanatkumārī tapasā svargāya tyaktumudyatā //
BhāMañj, 18, 3.2 uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ //
Garuḍapurāṇa
GarPur, 1, 107, 37.1 asau svargāya lokāya svāhetyājyāhutiḥ sakṛt /
Skandapurāṇa
SkPur, 21, 30.1 yajñāya vasudānāya svargāyājanmadāya ca /
Śukasaptati
Śusa, 3, 2.22 yato rājñāṃ duṣṭanigrahaḥ śiṣṭapālanaṃ ca svargāya /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 22.2 asau svargāya lokāya svāhety ekāhutiṃ sakṛt //