Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1062
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
nirgato 'tha tato nandī jagāma saritāṃ varām / (1.2) Par.?
bhuvanām iti vikhyātāṃ sarvalokasukhāvahām // (1.3) Par.?
tāṃ praviśya tato dhīmānekāgro hradamāsthitaḥ / (2.1) Par.?
sa jajāpa tadā rudrānmṛtyorbhītaḥ samāhitaḥ // (2.2) Par.?
japatā tena tatraiva tatpareṇa tadāśiṣā / (3.1) Par.?
koṭirekā yadā japtā tadā devastutoṣa ha // (3.2) Par.?
tamāgatyāha bhagavāñcharva ugraḥ kapardimān / (4.1) Par.?
nandiṃstuṣṭo 'smi bhadraṃ te varaṃ vṛṇu yathepsitam // (4.2) Par.?
uvāca praṇato bhūtvā praṇatārtiharaṃ haram / (5.1) Par.?
dvitīyāṃ japtumicchāmi koṭiṃ bhagavatāṃ vibho / (5.2) Par.?
evamastviti devo 'pi procyāgacchadyathāgatam // (5.3) Par.?
sanatkumāra uvāca / (6.1) Par.?
so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha / (6.2) Par.?
jajāpa koṭimanyāṃ tu rudramevānucintayan // (6.3) Par.?
dvitīyāyāṃ tataḥ koṭyāṃ sampūrṇāyāṃ vṛṣadhvajaḥ / (7.1) Par.?
abhyājagāma taṃ caiva varado 'smītyabhāṣata // (7.2) Par.?
sa prāha bhagavankoṭiṃ tṛtīyāmapi kālahan / (8.1) Par.?
japtumicchāmi deveśa tvatprasādādahaṃ vibho // (8.2) Par.?
evamastviti bhūyo 'pi bhagavānpratyuvāca ha / (9.1) Par.?
uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ // (9.2) Par.?
tatastṛtīyāṃ rudrāṇāṃ koṭimanyāṃ jajāpa ha / (10.1) Par.?
yugāntādityasaṃkāśastataḥ samabhavaddvijaḥ // (10.2) Par.?
tasya koṭītraye vyāsa samāpte jvalanatviṣaḥ / (11.1) Par.?
somaḥ saha gaṇairdevastaṃ deśamupacakrame // (11.2) Par.?
sa taṃ kareṇa saṃgṛhya uddhṛtya salilācca ha / (12.1) Par.?
saṃmṛjāno 'grahastena nandinaṃ kālahābravīt // (12.2) Par.?
deva uvāca / (13.1) Par.?
śailāde varado 'haṃ te tapasānena toṣitaḥ / (13.2) Par.?
sādhu japtaṃ tvayā dhīmanbrūhi yatte manogatam // (13.3) Par.?
śailādiruvāca / (14.1) Par.?
japeyaṃ koṭimanyāṃ tu bhūyo 'pi tava tejasā / (14.2) Par.?
varametaṃ vṛṇe deva yadi tuṣṭo 'si me vibho // (14.3) Par.?
bhagavānuvāca / (15.1) Par.?
kiṃ te japtena bhūyo 'pi tuṣṭo 'smi tava sarvathā / (15.2) Par.?
yadyattvaṃ vṛṇuṣe kāmaṃ sarvaṃ tat pradadāni te // (15.3) Par.?
brahmatvamatha viṣṇutvam indratvam atha vāyutām / (16.1) Par.?
ādityo bhava rudro vā brūhi kiṃ vā dadāni te // (16.2) Par.?
sanatkumāra uvāca / (17.1) Par.?
sa evamukto devena śirasā pādayornataḥ / (17.2) Par.?
tuṣṭāva purakāmāṅgakratuparvatanāśanam // (17.3) Par.?
nandyuvāca / (18.1) Par.?
namo devātidevāya mahādevāya vai namaḥ / (18.2) Par.?
namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ // (18.3) Par.?
namastuṣitanāśāya trailokyadahanāya ca / (19.1) Par.?
namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ // (19.2) Par.?
namo nīlaśikhaṇḍāya sahasraśirase namaḥ / (20.1) Par.?
sahasrapāṇaye caiva sahasracaraṇāya ca // (20.2) Par.?
sarvataḥpāṇipādāya sarvato'kṣimukhāya ca / (21.1) Par.?
sarvataḥśrutaye caiva sarvamāvṛtya tiṣṭhate // (21.2) Par.?
namaste rukmavarṇāya tathaivātīndriyāya ca / (22.1) Par.?
namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ // (22.2) Par.?
namaścandrārkavarṇāya yogeśāyājitāya ca / (23.1) Par.?
pinākapāṇaye caiva śūlamudgarapāṇaye // (23.2) Par.?
gadine khaḍgine caiva paraśvadhadharāya ca / (24.1) Par.?
rathine varmiṇe caiva maheṣvāsāya vai namaḥ // (24.2) Par.?
namastriśūlahastāya ugradaṇḍadharāya ca / (25.1) Par.?
namo gaṇādhipataye rudrāṇāṃ pataye namaḥ // (25.2) Par.?
namaḥ sahasranetrāya śatanetrāya vai namaḥ / (26.1) Par.?
ādityānāṃ ca pataye vasūnāṃ pataye namaḥ // (26.2) Par.?
namaḥ pṛthivyāḥ pataye ākāśapataye namaḥ / (27.1) Par.?
namaḥ svarlokapataye umāyāḥ pataye namaḥ // (27.2) Par.?
namo yogādhipataye sarvayogapradāya ca / (28.1) Par.?
dhyānine dhyāyamānāya dhyānibhiḥ saṃstutāya ca // (28.2) Par.?
mṛtyave kāladaṇḍāya yamāya ca mahātmane / (29.1) Par.?
devādhipataye caiva divyasaṃhananāya ca // (29.2) Par.?
yajñāya vasudānāya svargāyājanmadāya ca / (30.1) Par.?
savitre sarvadevānāṃ dharmāyānekarūpiṇe // (30.2) Par.?
amṛtāya vareṇyāya sarvadevastutāya ca / (31.1) Par.?
brahmaṇaśca śirohartre yajñasya ca mahātmanaḥ // (31.2) Par.?
tripuraghnāya cogrāya sarvāśubhaharāya ca / (32.1) Par.?
umādehārdharūpāya lalāṭanayanāya ca // (32.2) Par.?
mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine / (33.1) Par.?
brahmaṇo gurave caiva brahmaṇo janakāya ca // (33.2) Par.?
kumāragurave caiva kumāravaradāya ca / (34.1) Par.?
haline musalaghnāya mahāhāsāya vai namaḥ // (34.2) Par.?
mṛtyupāśograhastāya takṣakabrahmasūtriṇe / (35.1) Par.?
savidyudghanavāhāya tathaiva vṛṣayāyine // (35.2) Par.?
himavadvindhyavāsāya meruparvatavāsine / (36.1) Par.?
kailāsavāsine caiva dhaneśvarasakhāya ca // (36.2) Par.?
viṣṇordehārdhadattāya tasyaiva varadāya ca / (37.1) Par.?
sarvabhūtāsamajñāya sarvabhūtānukampine // (37.2) Par.?
antarbhūtādhibhūtāya prāṇināṃ jīvadāya ca / (38.1) Par.?
manase manyamānāya atimānāya caiva hi // (38.2) Par.?
budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ / (39.1) Par.?
namaste sparśayitre ca tathaiva sparśanāya ca // (39.2) Par.?
namaste rasayitre ca tathaiva rasanāya ca / (40.1) Par.?
namo ghrāṇāya ghrātre ca śrotre śrotrāya caiva hi / (40.2) Par.?
hastine caiva hastāya tathā pādāya pādine // (40.3) Par.?
namo 'stvānandakartre ca ānandāya ca vai namaḥ / (41.1) Par.?
vāce 'tha vāgmine caiva tanmātrāya mahātmane // (41.2) Par.?
sūkṣmāya caiva sthūlāya sattvāya rajase namaḥ / (42.1) Par.?
namaśca tamase nityaṃ kṣetrajñāyājitāya ca // (42.2) Par.?
viṣṇave lokatantrāya prajānāṃ pataye namaḥ / (43.1) Par.?
manave saptaṛṣaye tapyamānāya tāpine // (43.2) Par.?
brahmaṇyāyātha śuddhāya tathā durvāsase namaḥ / (44.1) Par.?
śilpine śilpanāthāya viduṣe viśvakarmaṇe // (44.2) Par.?
atraye bhṛgave caiva tathaivāṅgirase namaḥ / (45.1) Par.?
pulahāya pulastyāya kratudakṣānalāya ca // (45.2) Par.?
dharmāya rucaye caiva vasiṣṭhāya namo 'stu te / (46.1) Par.?
bhūtāya bhūtanāthāya kuṣmāṇḍapataye namaḥ // (46.2) Par.?
tiṣṭhate dravate caiva gāyate nṛtyate 'pi ca / (47.1) Par.?
avaśyāyāpyavadhyāya ajarāyāmarāya ca // (47.2) Par.?
akṣayāyāvyayāyaiva tathāpratihatāya ca / (48.1) Par.?
anāveśyāya sarveṣāṃ dṛśyāyādṛśyarūpiṇe // (48.2) Par.?
sūkṣmebhyaścāpi sūkṣmāya sarvagāya mahātmane / (49.1) Par.?
namaste bhagavaṃstryakṣa namaste bhagavañchiva / (49.2) Par.?
namaste sarvalokeśa namaste lokabhāvana // (49.3) Par.?
na me devādhipatyena brahmatvenāthavā punaḥ / (50.1) Par.?
na viṣṇutvena deveśa nāpīndratvena bhūtapa / (50.2) Par.?
icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam // (50.3) Par.?
nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam / (51.1) Par.?
draṣṭumicchāmi deveśa eṣa me dīyatāṃ varaḥ // (51.2) Par.?
tvaṃ no gatiḥ purā deva tvaṃ caivārtāyanaṃ prabhuḥ / (52.1) Par.?
śaraṇaṃ ca tvamevātha nānyaṃ paśyāmi karhicit // (52.2) Par.?
tvayā tyaktasya caivāśu vināśo nātra saṃśayaḥ / (53.1) Par.?
anyāṃ gatiṃ na paśyāmi yasyā ātyantikaṃ śubham // (53.2) Par.?
anuraktaṃ ca bhaktaṃ ca tvatparaṃ tvadapāśrayam / (54.1) Par.?
pratīccha māṃ sadā deva eṣa me dīyatāṃ varaḥ // (54.2) Par.?
sanatkumāra uvāca / (55.1) Par.?
ya imaṃ prātarutthāya paṭhedavimanā naraḥ / (55.2) Par.?
sa dehabhedamāsādya nandīśvarasamo bhavet // (55.3) Par.?
yaścemaṃ śṛṇuyānnityaṃ śrāvayedvā dvijātiṣu / (56.1) Par.?
so 'śvamedhaphalaṃ prāpya rudraloke mahīyate // (56.2) Par.?
śrutvā sakṛdapi hy etaṃ stavaṃ pāpapraṇāśanam / (57.1) Par.?
yatra tatra mṛto vyāsa na durgatimavāpnuyāt // (57.2) Par.?
yo 'dhītya nityaṃ stavametamagryaṃ devaṃ sadābhyarcayate yatātmā / (58.1) Par.?
kiṃ tasya yajñairvividhaiśca dānaistīrthaiḥ sutaptaiśca tathā tapobhiḥ // (58.2) Par.?
Duration=0.59317183494568 secs.