Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 10, 2.0 rohati sapta svargāṃllokān ya evaṃ veda //
AB, 6, 18, 9.0 yad enāni śaṃsanty ahīnān svargāṃllokān sarvarūpān sarvasamṛddhān avāpnavāmeti //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 10, 4.0 apatnīko 'gnihotraṃ katham agnihotraṃ juhoti śraddhā patnī satyaṃ yajamānaḥ śraddhā satyaṃ tad iti uttamam mithunaṃ śraddhayā satyena mithunena svargāṃllokāñjayatīti //
AB, 8, 24, 5.0 ta evainam aśāntatanavo 'nabhihutā anabhiprītāḥ svargāl lokān nudante kṣatrāc ca balāc ca rāṣṭrāc ca viśaś ca //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 42.2 asmābhir datto nihitaḥ svargas tribhiḥ kāṇḍais trīnt svargān arukṣat //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 26.0 uttarottariṇa eva tat svargāṃllokān āpnoti //
KauṣB, 6, 10, 1.0 cāturmāsyair āpnuvant svargāṃllokānt sarvān kāmānt sarvā aṣṭīḥ sarvam amṛtatvam //
KauṣB, 8, 12, 7.0 svargāṃllokān nānvaśnute //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 31.1 trīntsamudrāntsamasṛpat svargān apāṃ patir vṛṣabha iṣṭakānām /
Āpastambaśrautasūtra
ĀpŚS, 16, 25, 2.3 saṃsarpa trīn samudrān svargāṃllokān apāṃpatir vṛṣabha iṣṭakānām /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti vā //
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 15, 37.0 pāṇināntardhāya vasanāntena vā pracchādya svargāṃllokān kāmān āpnuhīti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 6.2 devasya savituḥ save svargān arvanto jayata /