Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 5, 9.2, 1.0 prasiddhasvarṇaṃ khanisaṃbhavam āha tatra tatreti //
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 5, 190, 4.0 kiṃcittāmrābhā svarṇavarṇā ca //
RRSṬīkā zu RRS, 7, 7.1, 1.0 svarṇādimayyaḥ kuṇḍyo vartulapātrāṇi //
RRSṬīkā zu RRS, 8, 5.2, 2.2 svarṇaṃ rūpyaṃ ca tāmraṃ ca raṅgaṃ jasadameva ca /
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 12, 7.0 tāṃ svarṇakṛṣṭīṃ drute hīnavarṇasvarṇe kṣipet //
RRSṬīkā zu RRS, 8, 12, 7.0 tāṃ svarṇakṛṣṭīṃ drute hīnavarṇasvarṇe kṣipet //
RRSṬīkā zu RRS, 8, 12, 8.0 tena kṣepeṇa varṇo na hīyate tatsvarṇaṃ hīnavarṇaṃ na dṛśyate //
RRSṬīkā zu RRS, 8, 12, 12.0 bījaṃ śuddhaṃ svarṇotpādakaṃ lohadhātvādipāradasya pītavarṇatvakaraṃ bhavet //
RRSṬīkā zu RRS, 8, 18.2, 1.0 saṃprati tāradalasya svarṇadalasya ca lakṣaṇamāha mṛteneti //
RRSṬīkā zu RRS, 8, 18.2, 3.0 tatkrameṇa candradalam analadalaṃ svarṇadalaṃ śāstre prasiddham //
RRSṬīkā zu RRS, 8, 18.2, 4.0 analaḥ svarṇam //
RRSṬīkā zu RRS, 8, 18.2, 5.0 kṛtrimarajataṃ kṛtrimasvarṇaṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 11.0 ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ //
RRSṬīkā zu RRS, 8, 26.2, 12.0 evaṃ saṃskṛtaṃ svarṇaṃ varabījaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 11.0 yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam //
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 76, 2.0 śuddham akṛtrimam uttamaṃ khanijaṃ svarṇaṃ rūpyaṃ vaitacchāstroktaśuddhyā suśuddhaṃ kṛtvātra grāhyam //
RRSṬīkā zu RRS, 8, 78.3, 1.0 uktabījasya yathākramaṃ svarṇotpādārthaṃ raupyajananārthaṃ ca pāradasya catuḥṣaṣṭyaṃśena pāradodare jāraṇārambhe prakṣepaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 8, 91.2, 3.0 yasminvedhe pārado lepena lohaṃ pattrīkṛtaṃ tīkṣṇatāmrādi svarṇaṃ karoti rajataṃ vā karoti sa lepavedha ityuktaḥ //
RRSṬīkā zu RRS, 8, 94.2, 2.0 dhūmāyamāne vahnāvantarmūṣāntaḥsthatadvahnimadhye prakṣipto yo rasaḥ pāradas tatsaṃbandhidhūmasyordhvasthāpitatāmrādipatre saṃparkād yat svarṇarajatāpādanaṃ sa dhūmavedha ityabhidhīyate //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 73.2, 4.0 tatra lohaśalākāstiryaṅnidhāya tatra svarṇapatrāṇi vinyaset sthāpayet //
RRSṬīkā zu RRS, 9, 73.2, 12.0 pāradena sākaṃ gandhakaharitālamanaḥśilānām anyatamasya samastānāṃ vā kṛtāyāḥ kajjalyā dhūpanaṃ tayā kajjalyā bhasmīkṛtanāgena dhūpanaṃ vā svarṇapatrāṇāṃ dhūpanasaṃskārārthaṃ mukhyaṃ dhūpanadravyam udāhṛtam //
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //