Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 30, 14.1 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham /
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 43, 19.2 svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate //
Rām, Bā, 45, 7.2 samālabhya tataḥ svastīty uktvā sa tapase yayau //
Rām, Bā, 57, 7.2 anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ //
Rām, Bā, 64, 12.2 svasti prāpnuhi bhadraṃ te gaccha saumya yathāsukham //
Rām, Bā, 71, 18.1 svasti prāpnuhi bhadraṃ te gamiṣyāmi svam ālayam /
Rām, Bā, 75, 17.2 dhanuṣo 'sya parāmarśāt svasti te 'stu paraṃtapa //
Rām, Ay, 22, 2.1 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ /
Rām, Ay, 22, 2.2 svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā //
Rām, Ay, 22, 2.2 svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā //
Rām, Ay, 22, 3.2 dināni ca muhūrtāś ca svasti kurvantu te sadā //
Rām, Ay, 22, 10.1 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaḥ punaḥ punaḥ /
Rām, Ay, 78, 8.2 seyaṃ svastimayī senā gaṅgām adya tariṣyati //
Rām, Ār, 3, 21.3 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa //
Rām, Ār, 22, 27.2 svasti gobrāhmaṇebhyo 'stu lokānāṃ ye ca saṃmatāḥ //
Rām, Ār, 35, 4.1 api svasti bhavet tāta sarveṣāṃ bhuvi rakṣasām /
Rām, Ār, 36, 8.2 gamiṣye rāmam ādāya svasti te 'stu paraṃtapa //
Rām, Ār, 40, 3.2 eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara //
Rām, Ār, 43, 30.1 gamiṣye yatra kākutsthaḥ svasti te 'stu varānane /
Rām, Ār, 55, 4.2 svasti syād api vaidehyā rākṣasair bhakṣaṇaṃ vinā //
Rām, Ār, 55, 9.1 api svasti bhaved dvābhyāṃ rahitābhyāṃ mayā vane /
Rām, Ār, 55, 16.2 sītām ihāgataḥ saumya kaccit svasti bhaved iti //
Rām, Ki, 52, 13.1 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ /
Rām, Ki, 58, 19.2 kathaṃcit sakalatro 'sau gataste svastyasaṃśayam //
Rām, Yu, 10, 20.2 svasti te 'stu gamiṣyāmi sukhī bhava mayā vinā //
Rām, Yu, 77, 28.2 svastyastu lokebhya iti jajalpuśca maharṣayaḥ /
Rām, Yu, 88, 33.2 svastyastu lakṣmaṇāyeti moghā bhava hatodyamā //
Rām, Yu, 96, 19.1 svasti gobrāhmaṇebhyo 'stu lokāstiṣṭhantu śāśvatāḥ /
Rām, Utt, 3, 19.1 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam /
Rām, Utt, 10, 34.2 lokānāṃ svasti caiva syād bhaved asya ca saṃnatiḥ //
Rām, Utt, 45, 14.1 api svasti bhavet tasya bhrātuste bhrātṛbhiḥ saha /