Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Nāṭyaśāstra
Yājñavalkyasmṛti
Bhāratamañjarī
Bhāvaprakāśa

Aitareya-Āraṇyaka
AĀ, 1, 5, 2, 9.0 tārkṣyaṃ śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai svastyayanam eva tat kurute //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
Aitareyabrāhmaṇa
AB, 4, 20, 25.0 svastaya iti svastitām āśāste //
AB, 4, 20, 27.0 indrasyeva rātim ājohuvānāḥ svastaya iti svastitām evāśāste //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
Atharvaveda (Śaunaka)
AVŚ, 1, 21, 1.1 svastidā viśāṃ patir vṛtrahā vimṛdho vaśī /
AVŚ, 7, 9, 2.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
AVŚ, 8, 5, 22.1 svastidā viśāṃ patir vṛtrahā vimṛdho vaśī /
AVŚ, 14, 2, 8.1 emaṃ panthām arukṣāma sugaṃ svastivāhanam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 5.1 panthānam anumantrayate sugaṃ panthānam ārukṣam ariṣṭaṃ svastivāhanam /
BaudhGS, 2, 2, 2.1 brāhmaṇānannena pariviṣya puṇyāhaṃ svastiṛddhim iti vācayitvā //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
Gautamadharmasūtra
GautDhS, 1, 5, 16.1 svastivācya bhikṣādānam appūrvam //
Gobhilagṛhyasūtra
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 36.0 svastyayano 'sīti daṇḍaṃ prayacchet prāṇasaṃmitam //
Kauśikasūtra
KauśS, 2, 5, 7.0 vidmā śarasya mā no vidan adārasṛd svastidā ava manyur nirhastaḥ pari vartmāny abhibhūr indro jayāti abhi tvendra iti sāṃgrāmikāni //
KauśS, 7, 1, 1.0 svastidā ye te panthāna ity adhvānaṃ dakṣiṇena prakrāmati //
Kāṭhakagṛhyasūtra
KāṭhGS, 73, 4.0 svastipuṇyeṣv anādeśe trikāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 2.1 api panthām aganmahi svastigām anehasam /
MS, 2, 7, 2, 6.1 svastigavyūtir abhayāni kṛṇvan /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 6.2 svastyardhacaritaḥ punar aiti nādhvani ca pramīyate //
SVidhB, 2, 4, 7.5 svastyardhacaritaḥ punar aiti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 2, 2, 5.0 anutthitebhyaḥ samūhyocchiṣṭaṃ śodhayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabhimṛśya svastidā viśaspatiriti pratisarāṃ badhnāti //
VaikhGS, 2, 2, 5.0 anutthitebhyaḥ samūhyocchiṣṭaṃ śodhayitvācāntānanumānya puṇyāhaṃ vācayitvā svastisūktena tāmabhimṛśya svastidā viśaspatiriti pratisarāṃ badhnāti //
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 7.0 dūraṃ pravasataḥ svastikāmas tam etena tṛcena paśyet //
Vasiṣṭhadharmasūtra
VasDhS, 13, 4.1 brāhmaṇān svastivācya dadhi prāśya tato 'dhyāyān upākurvīran //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 29.1 prati panthām apadmahi svastigām anehasam /
VSM, 11, 15.3 svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 8, 2.0 bhakṣair ācāryaṃ svastivācya //
ŚāṅkhGS, 4, 5, 13.0 ācāryaṃ svastivācya //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Ṛgveda
ṚV, 6, 51, 16.1 api panthām aganmahi svastigām anehasam /
ṚV, 8, 69, 16.2 adha dyukṣaṃ sacevahi sahasrapādam aruṣaṃ svastigām anehasam //
ṚV, 10, 17, 5.2 svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan //
ṚV, 10, 101, 7.1 prīṇītāśvān hitaṃ jayātha svastivāhaṃ ratham it kṛṇudhvam /
ṚV, 10, 116, 2.2 svastidā manasā mādayasvārvācīno revate saubhagāya //
ṚV, 10, 152, 2.1 svastidā viśas patir vṛtrahā vimṛdho vaśī /
Ṛgvedakhilāni
ṚVKh, 2, 4, 1.1 svastyayanaṃ tārkṣyam ariṣṭanemim mahadbhūtaṃ vāyasaṃ devatānām /
Avadānaśataka
AvŚat, 23, 1.6 tatas tasyāḥ svāmī svastikṣemābhyāṃ mahāsamudrād āśu pratyāgataḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 16.0 namaḥsvastisvāhāsvadhālaṃvaṣaḍyogāc ca //
Mahābhārata
MBh, 1, 24, 9.1 ahaṃ ca te sadā putra śāntisvastiparāyaṇā /
MBh, 1, 176, 29.46 kaścit kamalaśoṇena nakhena svastipāṇinā /
MBh, 5, 23, 5.2 manasvinī yatra ca vāñchasi tvam iṣṭān kāmān bhārata svastikāmaḥ //
MBh, 5, 134, 4.2 aśaktayaḥ svastikāmā baddhavatsā iḍā iva /
MBh, 8, 24, 43.1 tān svastivākyenābhyarcya samutthāpya ca śaṃkaraḥ /
MBh, 9, 64, 28.2 svastiyuktāṃś ca kalyāṃś ca tan me priyam anuttamam //
Rāmāyaṇa
Rām, Ay, 78, 8.2 seyaṃ svastimayī senā gaṅgām adya tariṣyati //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 21.1 svastikṛtvā tatas tasmai svagṛhān pratigacchate /
BKŚS, 27, 22.1 svastikṛtvā tatas tasmai jātarūpāṅgam ānasam /
Divyāvadāna
Divyāv, 1, 161.0 asti kaścit tvayā dṛṣṭaḥ pretanagaraṃ praviṣṭaḥ svastikṣemābhyāṃ nirgacchan sa samprasthito yāvat tenāsau puruṣo dṛṣṭaḥ //
Divyāv, 1, 163.0 sa tenoktaḥ śroṇa gaccha puṇyamaheśākhyastvam yena tvaṃ pretanagaraṃ praviśya svastikṣemābhyāṃ nirgataḥ //
Divyāv, 1, 187.0 asti kaścit tvayā dṛṣṭaḥ śruto vā pretanagaraṃ praviśya svastikṣemābhyāṃ jīvan nirgacchan sa samprasthitaḥ //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 8, 141.0 supriyeṇa ca sārthavāhenāvalokyābhihitāḥ kimetadbhavantaḥ samārabdham caurāḥ kathayanti sārthavāha tvamekaḥ svastikṣemābhyāṃ gaccha avaśiṣṭaṃ sārthaṃ muṣiṣyāmaḥ //
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 8, 202.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemeṇātikrāmati āvartaṃ parvatam aviheṭhitaḥ śaṅkhanābhena rākṣasena //
Divyāv, 8, 239.0 sacedetāṃ vidhimanutiṣṭhati svastikṣemābhyāmatikramya aviheṭhitas tāmrākṣeṇājagareṇa tataḥ paścānmūlaphalāni bhakṣayatā gantavyam //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 505.0 svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Liṅgapurāṇa
LiPur, 1, 65, 105.2 svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ //
LiPur, 1, 98, 44.2 pinākapāṇir bhūdevaḥ svastidaḥ svastikṛtsadā //
LiPur, 1, 98, 44.2 pinākapāṇir bhūdevaḥ svastidaḥ svastikṛtsadā //
Nāṭyaśāstra
NāṭŚ, 2, 57.2 svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi //
Yājñavalkyasmṛti
YāSmṛ, 1, 278.2 bhadrāsanopaviṣṭasya svastivācyā dvijāḥ śubhāḥ //
Bhāratamañjarī
BhāMañj, 1, 196.1 astīko 'yaṃ nṛpaṃ prāpya svastipūrvāṃ stutiṃ vyadhāt /
BhāMañj, 1, 196.2 iti svastistutikṛte tuṣṭastasmai sa bhūpatiḥ /
BhāMañj, 1, 1326.1 sa copasṛtya śanakaiḥ svastivādaṃ vidhāya ca /
BhāMañj, 7, 759.2 svastivatpratibhāṣante hantavyaṃ tvāṃ prayatnataḥ //
BhāMañj, 13, 1305.1 svastipuṇyāhavādeṣu nṛpo jātismaraḥ satām /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 36.2 hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau //