Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Ṛgveda
Ṛgvidhāna
Mahābhārata
Rāmāyaṇa
Narmamālā

Aitareyabrāhmaṇa
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
Gopathabrāhmaṇa
GB, 2, 4, 2, 18.0 yūyaṃ pāta svastibhiḥ sadā na iti svastimatī rūpasamṛddhā //
Kauṣītakibrāhmaṇa
KauṣB, 7, 9, 15.0 tā vai svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 9, 17.0 tad yat svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
Kāṭhakasaṃhitā
KS, 7, 8, 21.0 svastimatyā //
Ṛgveda
ṚV, 1, 90, 5.2 kartā naḥ svastimataḥ //
ṚV, 6, 46, 9.1 indra tridhātu śaraṇaṃ trivarūthaṃ svastimat /
ṚV, 9, 84, 1.2 kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam //
Ṛgvidhāna
ṚgVidh, 1, 3, 5.2 śaṃvatyaḥ svastimatyaś ca pāvamānyas tathaiva ca //
ṚgVidh, 1, 11, 2.2 śamvatyaḥ svastimatyaśca japeta trivṛtarcaḥ //
Mahābhārata
MBh, 2, 69, 20.2 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmaḥ punarāgatam //
MBh, 3, 235, 22.1 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana /
MBh, 4, 32, 39.1 yuṣmākaṃ vikramād adya mukto 'haṃ svastimān iha /
MBh, 5, 22, 2.1 sarvān vadeḥ saṃjaya svastimantaḥ kṛcchraṃ vāsam atadarhā niruṣya /
MBh, 5, 70, 89.3 kṛtārthaṃ svastimantaṃ tvāṃ drakṣyāmi punarāgatam //
MBh, 5, 122, 50.2 yo 'rjunaṃ samare prāpya svastimān āvrajed gṛhān //
MBh, 6, 63, 19.2 sadā naraḥ paṭhaṃścedaṃ svastimān sa sukhī bhavet //
MBh, 6, 73, 28.2 yaḥ sahāyān parityajya svastimān āvrajed gṛhān //
MBh, 7, 116, 34.2 sametya bhūriśravasā svastimān sātyakir bhavet //
MBh, 7, 160, 26.2 yuddhe hyarjunam āsādya svastimān ko vrajed gṛhān //
MBh, 8, 28, 50.1 yady ahaṃ svastimān haṃsa svadeśaṃ prāpnuyāṃ punaḥ /
MBh, 8, 51, 107.2 yaḥ samāsādya rādheyaṃ svastimān āvrajed gṛham //
MBh, 12, 98, 20.2 ye sahāyān raṇe hitvā svastimanto gṛhān yayuḥ //
MBh, 12, 201, 35.2 mucyate sarvapāpebhyaḥ svastimāṃśca gṛhān vrajet //
MBh, 14, 75, 24.2 uttiṣṭha na bhayaṃ te 'sti svastimān gaccha pārthiva //
Rāmāyaṇa
Rām, Ay, 22, 9.2 sarvasampattayo rāma svastimān gaccha putraka //
Rām, Ār, 45, 35.2 kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi //
Narmamālā
KṣNarm, 1, 2.1 asti svastimatāmagryaṃ maṇḍitaṃ budhamaṇḍalaiḥ /