Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10739
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvām iddhi havāmahe sātā vājasya kāravaḥ / (1.1) Par.?
tvāṃ vṛtreṣv indra satpatiṃ naras tvāṃ kāṣṭhāsv arvataḥ // (1.2) Par.?
sa tvaṃ naś citra vajrahasta dhṛṣṇuyā maha stavāno adrivaḥ / (2.1) Par.?
gām aśvaṃ rathyam indra saṃ kira satrā vājaṃ na jigyuṣe // (2.2) Par.?
yaḥ satrāhā vicarṣaṇir indraṃ taṃ hūmahe vayam / (3.1) Par.?
sahasramuṣka tuvinṛmṇa satpate bhavā samatsu no vṛdhe // (3.2) Par.?
bādhase janān vṛṣabheva manyunā ghṛṣau mīᄆha ṛcīṣama / (4.1) Par.?
asmākam bodhy avitā mahādhane tanūṣv apsu sūrye // (4.2) Par.?
indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ / (5.1) Par.?
yeneme citra vajrahasta rodasī obhe suśipra prāḥ // (5.2) Par.?
tvām ugram avase carṣaṇīsahaṃ rājan deveṣu hūmahe / (6.1) Par.?
viśvā su no vithurā pibdanā vaso 'mitrān suṣahān kṛdhi // (6.2) Par.?
yad indra nāhuṣīṣv āṃ ojo nṛmṇaṃ ca kṛṣṭiṣu / (7.1) Par.?
yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā // (7.2) Par.?
yad vā tṛkṣau maghavan druhyāv ā jane yat pūrau kac ca vṛṣṇyam / (8.1) Par.?
asmabhyaṃ tad rirīhi saṃ nṛṣāhye 'mitrān pṛtsu turvaṇe // (8.2) Par.?
indra tridhātu śaraṇaṃ trivarūthaṃ svastimat / (9.1) Par.?
chardir yaccha maghavadbhyaś ca mahyaṃ ca yāvayā didyum ebhyaḥ // (9.2) Par.?
ye gavyatā manasā śatrum ādabhur abhipraghnanti dhṛṣṇuyā / (10.1) Par.?
adha smā no maghavann indra girvaṇas tanūpā antamo bhava // (10.2) Par.?
adha smā no vṛdhe bhavendra nāyam avā yudhi / (11.1) Par.?
yad antarikṣe patayanti parṇino didyavas tigmamūrdhānaḥ // (11.2) Par.?
yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām / (12.1) Par.?
adha smā yaccha tanve tane ca chardir acittaṃ yāvaya dveṣaḥ // (12.2) Par.?
yad indra sarge arvataś codayāse mahādhane / (13.1) Par.?
asamane adhvani vṛjine pathi śyenāṁ iva śravasyataḥ // (13.2) Par.?
sindhūṃr iva pravaṇa āśuyā yato yadi klośam anu ṣvaṇi / (14.1) Par.?
ā ye vayo na varvṛtaty āmiṣi gṛbhītā bāhvor gavi // (14.2) Par.?
Duration=0.046801090240479 secs.