Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Manusmṛti
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 15, 1.0 sa ya icched evaṃvit kṣatriyam ayaṃ sarvā jitīr jayetāyaṃ sarvāṃllokān vindetāyaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheta sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ayaṃ samantaparyāyī syāt sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti taṃ etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvā 'bhiṣiñcet //
AB, 8, 15, 3.0 sa ya icched evaṃvit kṣatriyo 'haṃ sarvā jitīr jayeyam ahaṃ sarvāṃllokān vindeyam ahaṃ sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gaccheyaṃ sāmrājyam bhaujyaṃ svārājyam vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyam ahaṃ samantaparyāyī syāṃ sārvabhaumaḥ sārvāyuṣa āntād ā parārdhāt pṛthivyai samudraparyantāyā ekarāᄆ iti sa na vicikitset sa brūyāt saha śraddhayā yāṃ ca rātrīm ajāye 'haṃ yāṃ ca pretāsmi tad ubhayam antareṇeṣṭāpūrtam me lokaṃ sukṛtam āyuḥ prajāṃ vṛñjīthā yadi te druhyeyam iti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //
Chāndogyopaniṣad
ChU, 3, 6, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā vasūnām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 7, 4.1 sa yāvad ādityaḥ purastād udetā paścād astam etā dvis tāvad dakṣiṇata udetottarato 'stam etā rudrāṇām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 8, 4.1 sa yāvad ādityo dakṣiṇata udetottarato 'stam etā dvis tāvat paścād udetā purastād astam etādityānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 9, 4.1 sa yāvad ādityaḥ paścād udetā purastād astam etā dvis tāvad uttarata udetā dakṣiṇato 'stam etā marutām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
ChU, 3, 10, 4.1 sa yāvad āditya uttarata udetā dakṣiṇato 'stam etā dvis tāvad ūrdhvam udetārvāg astam etā sādhyānām eva tāvad ādhipatyaṃ svārājyaṃ paryetā //
Kāṭhakasaṃhitā
KS, 8, 10, 39.0 yajñamukham evākramya svārājyam upaiti //
KS, 14, 5, 11.0 sa svārājyam agacchat //
KS, 14, 5, 13.0 svārājyaṃ gacchati ya etena yajate //
KS, 14, 5, 23.0 sa svārājyam agacchat //
KS, 14, 5, 25.0 svārājyaṃ gacchati ya etena yajate //
KS, 20, 11, 42.0 bṛhatī chandasāṃ svārājyam ānaśe //
KS, 20, 11, 43.0 svārājyaṃ gacchati ya evaṃ vidvān etā upadhatte //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 59.0 yamarājyaṃ vā agniṣṭomenābhijayati somarājyam ukthyena sūryarājyaṃ ṣoḍaśinā svārājyam atirātreṇa //
MS, 1, 11, 5, 9.0 sa svārājyam agacchat //
MS, 1, 11, 5, 11.0 svārājyaṃ gacchati ya etena yajate //
MS, 1, 11, 5, 20.0 sa svārājyam agacchat //
MS, 1, 11, 5, 22.0 svārājyam gacchati ya etena yajate //
MS, 2, 5, 8, 14.0 svārājyam eva gacchati //
MS, 2, 5, 8, 15.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
MS, 2, 5, 9, 16.0 svārājyam eva gacchati //
MS, 2, 5, 9, 17.0 vṛtratūr iti hy etam āhur yaḥ svārājyaṃ gacchati //
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
Taittirīyasaṃhitā
TS, 5, 3, 2, 47.1 bṛhatī chandasāṃ svārājyam parīyāya //
TS, 5, 3, 2, 48.1 yasyaitā upadhīyante gacchati svārājyam //
Taittirīyopaniṣad
TU, 1, 6, 2.2 āpnoti svārājyam /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 2, 7, 11.0 svayaṃ vājiṃstanvaṃ kalpayasveti svayaṃ rūpaṃ kuruṣva yādṛśam icchasīty evainaṃ tadāha svayaṃ yajasveti svārājyamevāsmindadhāti svayaṃ juṣasveti svayaṃ lokaṃ rocayasva yāvantam icchasīty evainaṃ tadāha mahimā te'nyena na saṃnaśa ity aśvameva mahimnā samardhayati //
ŚBM, 13, 7, 1, 1.4 tat sarveṣu bhūteṣv ātmānaṃ hutvā bhūtāni cātmani sarveṣām bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyam paryait /
ŚBM, 13, 7, 1, 1.5 tathaivaitad yajamānaḥ sarvamedhe sarvān medhān hutvā sarvāṇi bhūtāni śraiṣṭhyaṃ svārājyam ādhipatyam paryeti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 20, 14.0 sa yadā vijajñe 'tha hatvāsurān vijitya sarveṣāṃ ca devānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait //
ŚāṅkhĀ, 6, 20, 15.0 tatho evaivaṃ vidvān sarvān pāpmano 'pahanti sarveṣāṃ ca bhūtānām śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
Manusmṛti
ManuS, 12, 91.2 samaṃ paśyann ātmayājī svārājyam adhigacchati //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 33.2 svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati //
BhāgPur, 4, 9, 35.1 svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 1.2 sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 11, 1.6 teneṣṭvā sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 11, 1.7 tatho evaitad yajamāno yad vācaḥ stomena yajate sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 15, 12, 1.2 sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ parīyām iti /
ŚāṅkhŚS, 15, 12, 1.6 teneṣṭvā sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 15, 12, 1.7 tatho eva etad yajamāno yad rājasūyena yajate sarveṣāṃ rājyānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 16, 15, 1.5 tato vai tat sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 16, 15, 1.7 tato vai sa sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //