Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 83, 8.2 kiṃ nu svid etat patatīti sarve vitarkayantaḥ parimohitāḥ smaḥ //
MBh, 1, 85, 12.2 anyad vapur vidadhātīha garbha utāho svit svena kāmena yāti /
MBh, 1, 85, 21.2 kiṃ svit kṛtvā labhate tāta lokān martyaḥ śreṣṭhāṃstapasā vidyayā vā /
MBh, 1, 86, 8.2 katisvid eva munayo maunāni kati cāpyuta /
MBh, 1, 86, 10.2 kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ /
MBh, 1, 87, 5.3 kuta āgataḥ katarasyāṃ diśi tvam utāho svit pārthivaṃ sthānam asti //
MBh, 1, 125, 28.1 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate /
MBh, 1, 125, 28.2 kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ //
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 22, 9.1 kiṃ nu sviddhimavān bhinnaḥ kiṃ nu svid dīryate mahī /
MBh, 2, 64, 7.2 dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam //
MBh, 3, 29, 3.1 kṣamā svicchreyasī tāta utāho teja ity uta /
MBh, 3, 30, 24.2 atikramo madvidhasya kathaṃ svit syād anindite //
MBh, 3, 34, 85.2 kathaṃsvid yudhi kaunteya rājyaṃ na prāpnuyāmahe //
MBh, 3, 69, 26.1 utāho svid bhaved rājā nalaḥ parapuraṃjayaḥ /
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 25.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 133, 25.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 143, 11.1 dyauḥ svit patati kiṃ bhūmau dīryante parvatā nu kim /
MBh, 3, 181, 5.2 svaphalaṃ tad upāśnāti kathaṃ kartā svid īśvaraḥ //
MBh, 3, 245, 26.3 kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate //
MBh, 3, 297, 27.2 kiṃ svid ādityam unnayati ke ca tasyābhitaś carāḥ /
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 37.2 kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam /
MBh, 3, 297, 37.2 kiṃ svid āpatatāṃ śreṣṭhaṃ kiṃ svin nipatatāṃ varam /
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 41.2 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt /
MBh, 3, 297, 41.2 kiṃ svid gurutaraṃ bhūmeḥ kiṃ svid uccataraṃ ca khāt /
MBh, 3, 297, 41.3 kiṃ svicchīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām //
MBh, 3, 297, 41.3 kiṃ svicchīghrataraṃ vāyoḥ kiṃ svid bahutaraṃ nṛṇām //
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 43.2 kiṃ svit suptaṃ na nimiṣati kiṃ svij jātaṃ na copati /
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 43.3 kasya sviddhṛdayaṃ nāsti kiṃ svid vegena vardhate //
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 45.3 āturasya ca kiṃ mitraṃ kiṃ svinmitraṃ mariṣyataḥ //
MBh, 3, 297, 47.2 kiṃ svid eko vicarati jātaḥ ko jāyate punaḥ /
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 49.2 kiṃ svid ekapadaṃ dharmyaṃ kiṃ svid ekapadaṃ yaśaḥ /
MBh, 3, 297, 49.3 kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham //
MBh, 3, 297, 49.3 kiṃ svid ekapadaṃ svargyaṃ kiṃ svid ekapadaṃ sukham //
MBh, 3, 297, 51.2 kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā /
MBh, 3, 297, 51.2 kiṃ svid ātmā manuṣyasya kiṃ svid daivakṛtaḥ sakhā /
MBh, 3, 297, 51.3 upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam //
MBh, 3, 297, 51.3 upajīvanaṃ kiṃ svid asya kiṃ svid asya parāyaṇam //
MBh, 3, 297, 53.2 dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam /
MBh, 3, 297, 53.2 dhanyānām uttamaṃ kiṃ svid dhanānāṃ kiṃ svid uttamam /
MBh, 3, 297, 53.3 lābhānām uttamaṃ kiṃ svit kiṃ sukhānāṃ tathottamam //
MBh, 4, 39, 2.1 kva nu svid arjunaḥ pārthaḥ kauravyo vā yudhiṣṭhiraḥ /
MBh, 4, 56, 4.2 dakṣiṇenātha vāmena katareṇa svid asyati /
MBh, 4, 61, 20.1 ayaṃ kathaṃsvid bhavatāṃ vimuktas taṃ vai prabadhnīta yathā na mucyet /
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 35, 6.2 kiṃ brāhmaṇāḥ svicchreyāṃso ditijāḥ svid virocana /
MBh, 5, 49, 2.2 kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate //
MBh, 5, 49, 3.1 ke svid enaṃ vārayanti śāmya yudhyeti vā punaḥ /
MBh, 5, 55, 1.3 kiṃ svid icchati kaunteyo yuddhaprepsur yudhiṣṭhiraḥ //
MBh, 5, 94, 2.1 kaḥ svid uttaram etasmād vaktum utsahate pumān /
MBh, 5, 133, 20.2 akośasyāsahāyasya kutaḥ svid vijayo mama /
MBh, 7, 1, 10.2 kiṃ nu svit kuravo 'kārṣur nimagnāḥ śokasāgare //
MBh, 7, 11, 10.1 āho svid dharmaputrasya dveṣṭā tasya na vidyate /
MBh, 7, 49, 9.1 kiṃsvid vayam apetārtham aśliṣṭam asamañjasam /
MBh, 7, 54, 2.2 vyathitāś cintayāmāsuḥ kiṃsvid etad bhaviṣyati //
MBh, 7, 110, 5.2 yuddhāt karṇam apakrāntaṃ kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 87.2 jayataḥ pāṇḍavān dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 90.2 hatotsāhaṃ balaṃ dṛṣṭvā kiṃ svid duryodhano 'bravīt //
MBh, 8, 5, 91.2 rudhiraṃ pīyamānena kiṃ svid duryodhano 'bravīt //
MBh, 8, 12, 66.2 samāptavidyena yathābhibhūtau hatau svid etau kim u menire 'nye //
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 73, 3.2 kutaḥ svid brāhmaṇo jāto varṇāścāpi kutastrayaḥ /
MBh, 12, 85, 2.2 kiṃ svid ekapadaṃ brahman puruṣaḥ samyag ācaran /
MBh, 12, 86, 1.2 kathaṃ svid iha rājendra pālayan pārthivaḥ prajāḥ /
MBh, 12, 109, 1.3 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 139, 6.2 kena svid brāhmaṇo jīvejjaghanye kāla āgate //
MBh, 12, 140, 1.3 asti svid dasyumaryādā yām ahaṃ parivarjaye //
MBh, 12, 140, 34.2 asti svid dasyumaryādā yām anyo nātilaṅghayet /
MBh, 12, 148, 29.1 ubhe tu yasya sukṛte bhavetāṃ kiṃ svit tayostatra jayottaraṃ syāt /
MBh, 12, 154, 3.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ matam //
MBh, 12, 160, 5.2 kiṃ svit praharaṇaṃ śreṣṭhaṃ sarvayuddheṣu pārthiva //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 215, 2.1 kartā svit tasya puruṣa utāho neti saṃśayaḥ /
MBh, 12, 260, 2.2 adūrasamprasthitayoḥ kiṃsvicchreyaḥ pitāmaha //
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 41.2 kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 288, 41.3 kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti //
MBh, 12, 324, 8.2 kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ //
MBh, 12, 342, 13.1 āhave 'bhimukhāḥ kecinnihatāḥ svid divaṃ gatāḥ /
MBh, 13, 6, 1.3 daive puruṣakāre ca kiṃ svicchreṣṭhataraṃ bhavet //
MBh, 13, 6, 3.1 daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ityuta /
MBh, 13, 34, 20.3 kena svit karmaṇā pāpaṃ vyapohati naro gṛhī //
MBh, 13, 60, 1.2 dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam /
MBh, 13, 60, 3.2 kiṃ svinniḥśreyasaṃ tāta tanme brūhi pitāmaha //
MBh, 13, 61, 1.3 bahudeyāśca rājānaḥ kiṃ svid deyam anuttamam //
MBh, 13, 71, 8.1 kīdṛśāḥ kiṃphalāḥ kaḥ svit paramastatra vai guṇaḥ /
MBh, 13, 77, 3.2 trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha /
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 14, 35, 3.2 śiṣyaḥ papraccha medhāvī kiṃ svicchreyaḥ paraṃtapa //
MBh, 14, 48, 14.2 kiṃ svid eveha dharmāṇām anuṣṭheyatamaṃ smṛtam /
MBh, 18, 5, 5.1 āho svicchāśvataṃ sthānaṃ teṣāṃ tatra dvijottama /