Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Matsyapurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Garuḍapurāṇa
Parāśaradharmasaṃhitā

Mahābhārata
MBh, 1, 60, 56.1 dhṛtarāṣṭrī tu haṃsāṃśca kalahaṃsāṃśca sarvaśaḥ /
MBh, 3, 50, 18.1 sa dadarśa tadā haṃsāñ jātarūpaparicchadān /
MBh, 3, 50, 24.2 ekaikaśas tataḥ kanyās tān haṃsān samupādravan //
MBh, 6, 114, 95.1 ityuktvā prasthitān haṃsān dakṣiṇām abhito diśam /
MBh, 6, 114, 100.2 ityuktvā tāṃstadā haṃsān aśeta śaratalpagaḥ //
MBh, 8, 28, 15.1 kumārakās tato haṃsān dṛṣṭvā kākam athābruvan /
MBh, 8, 28, 35.1 haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca /
MBh, 8, 28, 38.1 avamanya rayaṃ haṃsān idaṃ vacanam abravīt /
MBh, 13, 54, 11.2 cakorān vānarān haṃsān sārasāṃścakrasāhvayān //
MBh, 13, 54, 14.2 haṃsān sumadhurāṃś cāpi tatra śuśrāva pārthivaḥ //
Rāmāyaṇa
Rām, Ay, 40, 20.2 pṛṣṭhato 'nuprayātāni haṃsān iva jalātyaye //
Rām, Ār, 13, 19.2 dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ //
Divyāvadāna
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Matsyapurāṇa
MPur, 118, 47.1 tathā kādambakānhaṃsānkoyaṣṭīn khañjarīṭakān /
Yājñavalkyasmṛti
YāSmṛ, 1, 172.2 sārasaikaśaphān haṃsān sarvāṃś ca grāmavāsinaḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 13.1 nṛtyaprayogarahitāñśikhino vihāya haṃsānupaiti madano madhurapragītān /
Garuḍapurāṇa
GarPur, 1, 96, 69.2 sārasaikaśaphānhaṃsānbalākabakaṭiṭṭibhān //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 2.1 krauñcasārasahaṃsāṃś ca cakravākaṃ ca kukkuṭam /