Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 52.2, 3.2 yaḥ punaretaiḥ kurute karmāśuddhair bhaved rasastasya /
RRSṬīkā zu RRS, 8, 52.2, 6.0 karma jāraṇādikarma //
RRSṬīkā zu RRS, 8, 52.2, 6.0 karma jāraṇādikarma //
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 70.2, 6.0 ghaṭamadhyago ghaṭayantramadhyagaḥ pāradastridinaparyantaṃ svedyo bhavati yasmin karmaṇi tad dīpanam iti khyātam //
RRSṬīkā zu RRS, 8, 89.2, 2.0 dravye śatavedhādau yathābhāgaṃ gṛhīte mūṣāyāṃ drute kṛte prataptamātre vā tāmrarajatādau sādhyadravye kṣipto rasaḥ pārado yasmin karmaṇi sa vedha ityucyate //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
RRSṬīkā zu RRS, 8, 97.2, 3.0 taiśca sārdhaṃ saha pāradaṃ bhāṇḍamadhye pidhānasaṃdhirodhanādiyatnena ruddhvā tadbhāṇḍaṃ bhūmimadhye nikhanyate yasmin karmaṇi tat svedanaṃ saṃprakīrtitam //
RRSṬīkā zu RRS, 9, 39.2, 4.0 evaṃvidhamapi yantraṃ lavaṇayantrākhyametad rasakarmaṇi pākamūrchanādikarmaṇi praśastaṃ syāt //
RRSṬīkā zu RRS, 9, 57.2, 4.0 etad yantraṃ ḍamarukākhyam ūrdhvatalagapāradabhasmakarmaṇyupayujyate //