Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 5.0 sādayācārikaṃ karmeti vijñāyate //
BhārGS, 1, 5, 1.10 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 12.0 ā godānakarmaṇa ityeke //
BhārGS, 1, 10, 11.0 na prāg godānakarmaṇa snānīyam abhiharate na gandhān //
BhārGS, 1, 11, 21.0 vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma //
BhārGS, 1, 12, 3.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 6.0 daivaṃ punaridaṃ karma //
BhārGS, 1, 12, 9.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 12.0 daivaṃ punaridaṃ karma //
BhārGS, 1, 12, 15.0 ṛṣisaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 19.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 21.0 bhagasaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 24.0 api vai khalu loke puṇyāha eva karmāṇi cikīrṣante //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 26, 3.0 nāsmin kiṃ cana karma kriyate //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 1, 1.0 śravaṇakarma vyākhyāsyāmaḥ //
BhārGS, 2, 2, 1.0 tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate //
BhārGS, 2, 3, 1.1 śālākarma vyākhyāsyāmaḥ //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //