Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 14, 4.1 sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vākyanādaraḥ /
ChU, 4, 14, 3.3 ahaṃ tu te tad vakṣyāmi yathā puṣkarapalāśa āpo na śliṣyanta evam evaṃvidi pāpaṃ karma na śliṣyata iti /
ChU, 5, 2, 7.8 sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt //
ChU, 5, 2, 8.2 yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati /
ChU, 7, 3, 1.4 karmāṇi kurvīyety atha kurute /
ChU, 7, 4, 1.6 mantreṣu karmāṇi //
ChU, 7, 4, 2.10 mantrāṇāṃ saṃkᄆptyai karmāṇi saṃkalpante /
ChU, 7, 4, 2.11 karmaṇāṃ saṃkᄆptyai lokaḥ saṃkalpate /
ChU, 7, 5, 1.6 nāmni mantrā ekaṃ bhavanti mantreṣu karmāṇi //
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 1, 6.1 tad yatheha karmajito lokaḥ kṣīyata evam evāmutra puṇyajito lokaḥ kṣīyate /
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /