Occurrences

Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Maitrāyaṇīsaṃhitā
MS, 1, 3, 35, 1.18 yena prajā achidrā ajāyanta tasmai tvā prajāpataye viśvakarmaṇe viśvavyacase vibhūdāvne vibhuṃ bhāgaṃ juhomi svāhā //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 5.6 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
ŚBM, 4, 6, 4, 6.4 upayāmagṛhīto 'sīndrāya tvā viśvakarmaṇa eṣa te yonir indrāya tvā viśvakarmaṇa iti //
Ṛgveda
ṚV, 1, 103, 6.1 bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam /
Mahābhārata
MBh, 1, 137, 16.65 ācacakṣe sa dharmātmā bhīṣmāyādbhutakarmaṇe /
MBh, 5, 128, 11.2 yāvad ākhyāmyahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe //
MBh, 7, 57, 57.2 sahasranetrapādāya namo 'saṃkhyeyakarmaṇe //
Rāmāyaṇa
Rām, Bā, 74, 25.2 yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 100.1 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe /
Kūrmapurāṇa
KūPur, 1, 24, 48.2 vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe //
Liṅgapurāṇa
LiPur, 1, 100, 49.1 gāṇapatyaṃ dadau tasmai dakṣāyākliṣṭakarmaṇe /
Bhāgavatapurāṇa
BhāgPur, 4, 19, 40.1 kṛtāvabhṛthasnānāya pṛthave bhūrikarmaṇe /
Bhāratamañjarī
BhāMañj, 5, 464.2 nyavedayadasaṃrambhāt kṛṣṇāyākṛṣṇakarmaṇe //