Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10179
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tat ta indriyam paramam parācair adhārayanta kavayaḥ puredam / (1.1) Par.?
kṣamedam anyad divy anyad asya sam ī pṛcyate samaneva ketuḥ // (1.2) Par.?
sa dhārayat pṛthivīm paprathac ca vajreṇa hatvā nir apaḥ sasarja / (2.1) Par.?
ahann ahim abhinad rauhiṇaṃ vy ahan vyaṃsam maghavā śacībhiḥ // (2.2) Par.?
sa jātūbharmā śraddadhāna ojaḥ puro vibhindann acarad vi dāsīḥ / (3.1) Par.?
vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra // (3.2) Par.?
tad ūcuṣe mānuṣemā yugāni kīrtenyam maghavā nāma bibhrat / (4.1) Par.?
upaprayan dasyuhatyāya vajrī yaddha sūnuḥ śravase nāma dadhe // (4.2) Par.?
tad asyedam paśyatā bhūri puṣṭaṃ śrad indrasya dhattana vīryāya / (5.1) Par.?
sa gā avindat so avindad aśvān sa oṣadhīḥ so apaḥ sa vanāni // (5.2) Par.?
bhūrikarmaṇe vṛṣabhāya vṛṣṇe satyaśuṣmāya sunavāma somam / (6.1) Par.?
ya ādṛtyā paripanthīva śūro 'yajvano vibhajann eti vedaḥ // (6.2) Par.?
tad indra preva vīryaṃ cakartha yat sasantaṃ vajreṇābodhayo 'him / (7.1) Par.?
anu tvā patnīr hṛṣitaṃ vayaś ca viśve devāso amadann anu tvā // (7.2) Par.?
śuṣṇam pipruṃ kuyavaṃ vṛtram indra yadāvadhīr vi puraḥ śambarasya / (8.1) Par.?
tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyauḥ // (8.2) Par.?
Duration=0.052186965942383 secs.