Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 23, 9.3 paṇaṃ vitatham āsthāya sarpair upadhinā kṛtam //
MBh, 1, 44, 11.1 svaireṣvapi na tenāhaṃ smarāmi vitathaṃ kvacit /
MBh, 1, 68, 69.21 tasmān nārhasi saṃśrutya tatheti vitathaṃ vacaḥ /
MBh, 1, 89, 20.1 tatastasya mahīndrasya vitathaḥ putrako 'bhavat /
MBh, 1, 98, 17.6 tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ /
MBh, 1, 107, 17.3 vitathaṃ noktapūrvaṃ me svaireṣvapi kuto 'nyathā //
MBh, 1, 109, 19.4 puruṣārthaphalaṃ kāntaṃ yat tvayā vitathaṃ kṛtam //
MBh, 1, 171, 1.3 sarvalokavināśāya na sā me vitathā bhavet //
MBh, 2, 38, 14.2 bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate //
MBh, 2, 38, 16.3 evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam //
MBh, 2, 38, 40.1 antarātmani vinihite rauṣi patraratha vitatham /
MBh, 2, 61, 57.1 yaḥ punar vitathaṃ brūyād dharmadarśī sabhāṃ gataḥ /
MBh, 2, 61, 66.1 yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet /
MBh, 2, 61, 72.1 vitathaṃ tu vadeyur ye dharmaṃ prahlāda pṛcchate /
MBh, 2, 61, 75.2 tāni sarvāṇi duḥkhāni prāpnoti vitathaṃ bruvan //
MBh, 3, 34, 62.1 sattvaṃ hi mūlam arthasya vitathaṃ yad ato'nyathā /
MBh, 3, 204, 11.2 na cānyā vitathā buddhir dṛśyate sāmprataṃ tava //
MBh, 5, 43, 26.2 satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet //
MBh, 5, 113, 7.2 na cāśām asya viprarṣer vitathāṃ kartum utsahe //
MBh, 5, 145, 32.3 pratijñāṃ vitathāṃ kuryām iti rājan punaḥ punaḥ //
MBh, 7, 142, 12.1 tasmiṃstu vitathe cakre kṛte tena mahātmanā /
MBh, 8, 18, 66.1 vitathāṃs tān samālakṣya patitāṃś ca mahītale /
MBh, 11, 13, 10.1 na cāpyatītāṃ gāndhāri vācaṃ te vitathām aham /
MBh, 12, 29, 9.1 svapnalabdhā yathā lābhā vitathāḥ pratibodhane /
MBh, 14, 94, 22.2 uktveha vitathaṃ rājaṃścedīnām īśvaraḥ prabhuḥ //