Occurrences

Gopathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Nāṭyaśāstra
Yogasūtrabhāṣya
Śatakatraya
Śivasūtra
Abhidhānacintāmaṇi
Hitopadeśa
Mṛgendraṭīkā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Caurapañcaśikā
Rasaratnasamuccayabodhinī

Gopathabrāhmaṇa
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
Buddhacarita
BCar, 5, 10.2 savitarkavicāramāpa śāntaṃ prathamaṃ dhyānam anāsravaprakāram //
BCar, 12, 49.2 vivekajamavāpnoti pūrvadhyānaṃ vitarkavat //
BCar, 12, 52.1 jñātvā vidvānvitarkāṃstu manaḥsaṃkṣobhakārakān /
Carakasaṃhitā
Ca, Sū., 9, 21.1 vidyā vitarko vijñānaṃ smṛtistatparatā kriyā /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Lalitavistara
LalVis, 4, 4.40 aśubhapratyavekṣā dharmālokamukhaṃ kāmavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.41 avyāpādo dharmālokamukhaṃ vyāpādavitarkaprahāṇāya saṃvartate /
LalVis, 4, 4.68 samādhibalaṃ dharmālokamukhaṃ sarvavitarkaprahāṇāya saṃvartate /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 6, 61.4 na ca kāmavitarkaṃ vā vyāpādavitarkaṃ vā vihiṃsāvitarkaṃ vā vitarkayati sma /
LalVis, 11, 1.7 āsādya ca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
LalVis, 11, 1.8 sa vitarkavicārāṇāṃ vyupaśamādadhyātmasaṃprasādāccetasa ekotibhāvād avitarkamavicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 1, 89, 51.2 hastī vitarkaḥ krāthaśca kuṇḍalaścāpi pañcamaḥ /
MBh, 12, 188, 15.1 vicāraśca vitarkaśca vivekaścopajāyate /
MBh, 12, 266, 11.1 utthānena jayet tandrīṃ vitarkaṃ niścayājjayet /
Rāmāyaṇa
Rām, Ki, 62, 4.2 māṃ nirdahati saṃtāpo vitarkair bahubhir vṛtam //
Saundarānanda
SaundĀ, 7, 1.2 bhāryāgataireva manovitarkair jehrīyamāṇo na nananda nandaḥ //
SaundĀ, 7, 12.1 sa tatra bhāryāraṇisaṃbhavena vitarkadhūmena tamaḥśikhena /
SaundĀ, 15, 3.1 sacet kāmavitarkastvāṃ dharṣayenmānaso jvaraḥ /
SaundĀ, 15, 20.1 saṃvardhante hyakuśalā vitarkāḥ saṃbhṛtā hṛdi /
SaundĀ, 15, 25.1 tad vitarkairakuśalairnātmānaṃ hantumarhasi /
SaundĀ, 15, 29.1 tad buddhvā pratipakṣeṇa vitarkaṃ kṣeptumarhasi /
SaundĀ, 15, 41.1 tasmājjñātivitarkeṇa mano nāveṣṭumarhasi /
SaundĀ, 15, 42.2 ityevamatha jāyeta vitarkastava kaścana //
SaundĀ, 15, 52.1 atha kaścid vitarkaste bhavedamaraṇāśrayaḥ /
SaundĀ, 15, 63.2 kasyāmaravitarko hi syād anunmattacetasaḥ //
SaundĀ, 15, 64.1 tasmādeṣāṃ vitarkāṇāṃ prahāṇārthaṃ samāsataḥ /
SaundĀ, 15, 65.2 pratipakṣān vitarkāṇāṃ gadānāmagadāniva //
SaundĀ, 16, 32.1 satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca /
SaundĀ, 16, 68.2 bhūyaśca tattaccaritaṃ viditvā vitarkahānāya vidhīnuvāca //
SaundĀ, 16, 70.1 ekena kalpena sacenna hanyāt svabhyastabhāvād aśubhān vitarkān /
SaundĀ, 16, 73.1 tathāpyathādhyātmanavagrahatvān naivopaśāmyed aśubho vitarkaḥ /
SaundĀ, 16, 77.1 nirdhūyamānāstvatha leśato 'pi tiṣṭheyurevākuśalā vitarkāḥ /
SaundĀ, 16, 82.1 te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ /
SaundĀ, 17, 9.1 ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ /
SaundĀ, 17, 42.1 kāmairviviktaṃ malinaiśca dharmairvitarkavaccāpi vicāravacca /
SaundĀ, 17, 44.1 tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān /
SaundĀ, 17, 45.2 ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ //
SaundĀ, 17, 46.2 adhyātmam aikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ //
SaundĀ, 17, 47.1 athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvānmanasaḥ prasannam /
SaundĀ, 17, 48.2 prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva //
Yogasūtra
YS, 1, 17.1 vitarkavicārānandāsmitārūpānugamāt samprajñātaḥ //
YS, 2, 33.1 vitarkabādhane pratipakṣabhāvanam //
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Abhidharmakośa
AbhidhKo, 1, 32.1 savitarkavicārā hi pañca vijñānadhātavaḥ /
Bodhicaryāvatāra
BoCA, 8, 2.2 tasmāl lokaṃ parityajya vitarkān parivarjayet //
BoCA, 8, 89.2 upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 41.1 apanītavitarkaś ca tair gataḥ stokam antaram /
Daśakumāracarita
DKCar, 2, 5, 56.1 sā tvāgatya svahastavartini citrapaṭe likhitaṃ matsadṛśaṃ kamapi puṃrūpaṃ māṃ ca paryāyeṇa nirvarṇayantī savismayaṃ savitarkaṃ saharṣaṃ ca kṣaṇamavātiṣṭhat //
Kirātārjunīya
Kir, 4, 5.1 nunoda tasya sthalapadminīgataṃ vitarkam āviṣkṛtaphenasaṃtati /
Kir, 13, 2.2 jayam icchati tasya jātaśaṅke manasīmaṃ muhur ādade vitarkam //
Kumārasaṃbhava
KumSaṃ, 1, 41.1 śirīṣapuṣpādhikasaukumāryau bāhū tadīyāv iti me vitarkaḥ /
Liṅgapurāṇa
LiPur, 1, 91, 40.2 kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā //
Nāṭyaśāstra
NāṭŚ, 6, 21.1 trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 1.1, 7.1 sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata iti upariṣṭāt pravedayiṣyāmaḥ //
YSBhā zu YS, 1, 17.1, 1.1 vitarkaścittasyālambane sthūla ābhogaḥ /
YSBhā zu YS, 1, 17.1, 1.5 tatra prathamaścatuṣṭayānugataḥ samādhiḥ savitarkaḥ /
YSBhā zu YS, 1, 17.1, 1.6 dvitīyo vitarkavikalaḥ savicāraḥ /
YSBhā zu YS, 2, 32.1, 10.1 svasthaḥ parikṣīṇavitarkajālaḥ //
YSBhā zu YS, 2, 33.1, 1.1 yadāsya brāhmaṇasya hiṃsādayo vitarkā jāyeran haniṣyāmy aham apakāriṇam nṛtam api vakṣyāmi dravyam apy asya svīkariṣyāmi dāreṣu cāsya vyavāyī bhaviṣyāmi parigraheṣu cāsya svāmī bhaviṣyāmīti //
YSBhā zu YS, 2, 33.1, 2.1 evam unmārgapravaṇavitarkajvareṇātidīptena bādhyamānas tatpratipakṣān bhāvayet //
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 2, 34.1, 19.1 pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati //
Śatakatraya
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
Śivasūtra
ŚSūtra, 1, 15.1 vitarka ātmajñānam //
Abhidhānacintāmaṇi
AbhCint, 2, 234.2 vitarkaḥ syādunnayanaṃ parāmarśo vimarśanam //
Hitopadeśa
Hitop, 4, 104.4 smṛtis tatparatārtheṣu vitarko jñānaniścayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 4.0 vyaktisvarūpatvādabhivyakter abhivyaṅgyatā na vetyādayaḥ kila vitarkā dūrāpetā eva prakāśavat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 15.1, 1.0 vitarkaḥ proktasaṃdhānadhvastabandhasya yoginaḥ //
Śukasaptati
Śusa, 21, 14.1 yāvatsā kuṭṭinī peṭāṃ hastena hanti tāvatsā vaṇikputrī savitarkamavādīt /
Śyainikaśāstra
Śyainikaśāstra, 3, 35.1 vitarkasmṛtivaivarṇyavilāpādikarī yataḥ /
Caurapañcaśikā
CauP, 1, 43.2 anyābhir apy upamituṃ na mayā ca śakyaṃ rūpaṃ tadīyam iti me hṛdaye vitarkaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 7.0 rase ṣāḍguṇyakārakaṃ ṣāḍguṇyaṃ vidyā vitarko vijñānaṃ smṛtistatparatā kriyā ityuktaṣaḍguṇapradaśaktijanakam evaṃvidharasopayoktā uktaṣāḍguṇyasiddhiṃ labhate ityarthaḥ //