Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa

Mahābhārata
MBh, 12, 206, 3.1 tasya māyāvidagdhāṅgā jñānabhraṣṭā nirāśiṣaḥ /
MBh, 14, 19, 51.2 nareṇākṛtasaṃjñena vidagdhenākṛtātmanā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 27.2 vidagdhe vamanaṃ yad vā yathāvasthaṃ hitaṃ bhavet //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 61.2 vidagdhasuhṛdāṃ kaścid api nāmānayed iti //
Daśakumāracarita
DKCar, 2, 2, 146.1 svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya //
Harṣacarita
Harṣacarita, 1, 235.1 āgatya ca hṛdayagatadayitānūpuraravamiśrayeva haṃsagadgadayā girā kṛtasaṃbhāṣaṇo yathā manmathaḥ samājñāpayati yathā yauvanamupadiśati yathā vidagdhatādhyāpayati yathānurāgaḥ śikṣayati tathā tāmabhirāmāṃ rāmāmaramayat //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kāmasūtra
KāSū, 1, 4, 18.1 tair bhikṣukyaḥ kalāvidagdhā muṇḍā vṛṣalyo vṛddhagaṇikāśca vyākhyātāḥ //
Kāvyādarśa
KāvĀ, 1, 89.2 yo 'rthas tenāti tuṣyanti vidagdhā netare janāḥ //
KāvĀ, 1, 105.2 kṛśe kavitve 'pi janāḥ kṛtaśramāḥ vidagdhagoṣṭhīṣu vihartum īśate //
Kāvyālaṃkāra
KāvyAl, 1, 4.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
Liṅgapurāṇa
LiPur, 1, 80, 7.1 bhavanaśatasahasrair juṣṭam ādityakalpair lalitagatividagdhair haṃsavṛndaiś ca bhinnam /
LiPur, 1, 98, 144.2 aparājitaḥ sarvasaho vidagdhaḥ sarvavāhanaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 20.1 kuśalā ye vidagdhāśca pragalbhāśca jitaśramāḥ /
Suśrutasaṃhitā
Su, Sū., 10, 8.2 tadyathā śrotriyanṛpatistrībālavṛddhabhīrurājasevakakitavadurbalavaidyavidagdhavyādhigopakadaridrakṛpaṇakrodhanānām anātmavatām anāthānāṃ ca evaṃ nirūpya cikitsāṃ kurvan dharmārthakāmayaśāṃsi prāpnoti //
Viṣṇupurāṇa
ViPur, 5, 33, 11.1 taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā /
Śatakatraya
ŚTr, 2, 66.2 mugdhe snigdhavidagdhacārumadhurair lolaiḥ kaṭākṣair alaṃ cetaś cumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate //
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
Bhāratamañjarī
BhāMañj, 1, 233.1 nayanānaladagdhena vidagdhena manobhuvā /
BhāMañj, 7, 520.2 jātā hṛdyārthalobhena kūṭayuddhavidagdhatā //
BhāMañj, 11, 18.1 māyopamā vidagdheṣu nikṛtyāvicaratsu ye /
BhāMañj, 13, 1647.2 yatra mugdhā vidagdhāśca tatra dāsyati me gajam //
Garuḍapurāṇa
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 108, 27.2 krodhe yaivogravaktrā sphuradanalaśikhā kākajihvā karālā sevyā na strī vidagdhā parapuragamanā bhrāntacittā viraktā //
GarPur, 1, 114, 63.2 snigdheṣu ca vidagdhasya matayo vai hyanākulāḥ //
Hitopadeśa
Hitop, 4, 58.10 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Kathāsaritsāgara
KSS, 1, 7, 68.1 tadbuddhvā tamupādhyāyo vidagdho vākyamabravīt /
Narmamālā
KṣNarm, 1, 5.1 vidagdhacūḍāmaṇinā kenacitkeliśālinā /
Rasaratnasamuccaya
RRS, 9, 62.2 vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva //
Rasendracintāmaṇi
RCint, 8, 95.2 varjanīyā vidagdhena bhaiṣajyagurunindakāḥ //
Rasendracūḍāmaṇi
RCūM, 5, 60.2 vidagdhavanitāprauḍhapremṇā baddhaḥ pumāniva //
Rājanighaṇṭu
RājNigh, Rogādivarga, 64.1 vidagdhaścaturaścaiva prauḍho boddhā viśāradaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 26.0 caturaṃ vidagdhaṃ yathā bhavati //
Vetālapañcaviṃśatikā
VetPV, Intro, 61.2 rahitā satkavitvena kīdṛśī vāgvidagdhatā //
Āryāsaptaśatī
Āsapt, 2, 490.2 aspṛśateva nalinyā vidagdhamadhupena madhu pītam //
Śukasaptati
Śusa, 4, 2.10 sā vidagdhā govindastu mūrkhaḥ laghuvayāśca /
Śusa, 7, 9.17 viśvāsapratipannānāṃ vañcane kā vidagdhatā /
Śyainikaśāstra
Śyainikaśāstra, 6, 49.2 mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ //
Haribhaktivilāsa
HBhVil, 3, 25.1 vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram /