Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 42, 12.2 vidyudbhir iva vikṣiptair ākāśam abhavat tadā //
Rām, Bā, 62, 5.2 rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā //
Rām, Bā, 73, 18.1 skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam /
Rām, Ay, 20, 27.1 asinā tīkṣṇadhāreṇa vidyuccalitavarcasā /
Rām, Ay, 20, 29.2 patiṣyanti dvipā bhūmau meghā iva savidyutaḥ //
Rām, Ay, 61, 8.1 nārājake janapade vidyunmālī mahāsvanaḥ /
Rām, Ār, 10, 14.2 pradhānāpsarasaḥ pañcavidyuccalitavarcasaḥ //
Rām, Ār, 50, 13.2 rarāja rājaputrī tu vidyut saudāmanī yathā //
Rām, Ār, 50, 22.2 vidyudghanam ivāviśya śuśubhe taptabhūṣaṇā //
Rām, Ār, 50, 27.2 vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam //
Rām, Ki, 27, 11.1 kaśābhir iva haimībhir vidyudbhir iva tāḍitam /
Rām, Ki, 27, 12.1 nīlameghāśritā vidyut sphurantī pratibhāti me /
Rām, Ki, 28, 1.1 samīkṣya vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 29, 6.1 dṛṣṭvā ca vimalaṃ vyoma gatavidyudbalāhakam /
Rām, Ki, 29, 41.2 draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam //
Rām, Ki, 66, 21.2 sahasā nipatiṣyāmi ghanād vidyud ivotthitā //
Rām, Su, 1, 50.2 babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ //
Rām, Su, 1, 54.1 tasya vidyutprabhākāre vāyumārgānusāriṇaḥ /
Rām, Su, 3, 5.2 tāṃ savidyudghanākīrṇāṃ jyotirmārganiṣevitām //
Rām, Su, 5, 21.2 vidyudrūpasya bhīmasya ghanasya vighanasya ca //
Rām, Su, 6, 1.2 yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam //
Rām, Su, 8, 27.2 prakāśīkṛtasarvāṅgaṃ meghaṃ vidyudgaṇair iva //
Rām, Su, 11, 1.2 hanūmān vegavān āsīd yathā vidyudghanāntare //
Rām, Su, 16, 15.2 anujagmuḥ patiṃ vīraṃ ghanaṃ vidyullatā iva //
Rām, Su, 44, 25.2 nipapāta mahāvego vidyudrāśir girāviva //
Rām, Su, 52, 6.1 tataḥ pradīptalāṅgūlaḥ savidyud iva toyadaḥ /
Rām, Yu, 40, 33.1 etasminn antare vāyur meghāṃścāpi savidyutaḥ /
Rām, Yu, 47, 19.1 yaścaiṣa śūlaṃ niśitaṃ pragṛhya vidyutprabhaṃ kiṃkaravajravegam /
Rām, Yu, 48, 3.1 brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām /
Rām, Yu, 48, 53.1 tasya dīptāgnisadṛśe vidyutsadṛśavarcasī /
Rām, Yu, 49, 5.2 laṅkāyāṃ dṛśyate vīraḥ savidyud iva toyadaḥ //
Rām, Yu, 53, 24.1 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā /
Rām, Yu, 57, 22.2 savidyudulkaḥ sajvālaḥ sendracāpa ivāmbudaḥ //
Rām, Yu, 59, 13.2 āvṛto rathaśaktībhir vidyudbhir iva toyadaḥ //
Rām, Yu, 60, 38.2 kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram //
Rām, Yu, 62, 15.2 vidyudbhir iva naddhāni meghajālāni gharmage //
Rām, Yu, 63, 6.2 vidyudairāvatārciṣmad dvitīyendradhanur yathā //
Rām, Yu, 64, 6.2 yathendradhanuṣā meghaḥ savidyutstanayitnumān //
Rām, Yu, 64, 17.2 muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā //
Rām, Yu, 85, 15.2 nardantau govṛṣaprakhyau ghanāviva savidyutau //
Rām, Yu, 87, 25.2 ghanair ivātapāpāye vidyunmālāsamākulaiḥ //
Rām, Yu, 87, 45.2 vidyujjihvopamāṃścānyān sasarja niśitāñ śarān //
Rām, Yu, 111, 15.1 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ /
Rām, Utt, 7, 31.1 te mālideham āsādya vajravidyutprabhāḥ śarāḥ /
Rām, Utt, 32, 55.2 kāñcanābhaṃ nabhaścakre vidyutsaudāmanī yathā //