Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 23, 12.1 haskārād vidyutas pary ato jātā avantu naḥ /
ṚV, 1, 32, 13.1 nāsmai vidyun na tanyatuḥ siṣedha na yām miham akiraddhrāduniṃ ca /
ṚV, 1, 38, 8.1 vāśreva vidyun mimāti vatsaṃ na mātā siṣakti /
ṚV, 1, 39, 9.2 asāmibhir maruta ā na ūtibhir gantā vṛṣṭiṃ na vidyutaḥ //
ṚV, 1, 64, 5.1 īśānakṛto dhunayo riśādaso vātān vidyutas taviṣībhir akrata /
ṚV, 1, 64, 9.2 ā vandhureṣv amatir na darśatā vidyun na tasthau maruto ratheṣu vaḥ //
ṚV, 1, 86, 9.2 vidhyatā vidyutā rakṣaḥ //
ṚV, 1, 164, 29.2 sā cittibhir ni hi cakāra martyaṃ vidyud bhavantī prati vavrim auhata //
ṚV, 1, 168, 5.1 ko vo 'ntar maruta ṛṣṭividyuto rejati tmanā hanveva jihvayā /
ṚV, 1, 168, 8.2 ava smayanta vidyutaḥ pṛthivyāṃ yadī ghṛtam marutaḥ pruṣṇuvanti //
ṚV, 2, 35, 9.1 apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvo vidyutaṃ vasānaḥ /
ṚV, 3, 1, 14.1 bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ /
ṚV, 3, 54, 13.1 vidyudrathā maruta ṛṣṭimanto divo maryā ṛtajātā ayāsaḥ /
ṚV, 5, 10, 5.2 parijmāno na vidyutaḥ svāno ratho na vājayuḥ //
ṚV, 5, 42, 14.2 yo abdimāṁ udanimāṁ iyarti pra vidyutā rodasī ukṣamāṇaḥ //
ṚV, 5, 52, 6.2 anv enāṁ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ //
ṚV, 5, 52, 13.1 ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ /
ṚV, 5, 54, 2.2 saṃ vidyutā dadhati vāśati tritaḥ svaranty āpo 'vanā parijrayaḥ //
ṚV, 5, 54, 3.1 vidyunmahaso naro aśmadidyavo vātatviṣo marutaḥ parvatacyutaḥ /
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 5, 83, 4.1 pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ /
ṚV, 5, 84, 3.2 yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ //
ṚV, 6, 3, 8.1 dhāyobhir vā yo yujyebhir arkair vidyun na davidyot svebhiḥ śuṣmaiḥ /
ṚV, 7, 33, 10.1 vidyuto jyotiḥ pari saṃjihānam mitrāvaruṇā yad apaśyatāṃ tvā /
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 69, 6.1 narā gaureva vidyutaṃ tṛṣāṇāsmākam adya savanopa yātam /
ṚV, 8, 7, 25.1 vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ /
ṚV, 9, 41, 3.2 caranti vidyuto divi //
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 84, 3.2 ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam //
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 10, 91, 5.1 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ /
ṚV, 10, 95, 10.1 vidyun na yā patantī davidyod bharantī me apyā kāmyāni /
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /