Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Maruts

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10134
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maruto yasya hi kṣaye pāthā divo vimahasaḥ / (1.1) Par.?
sa sugopātamo janaḥ // (1.2) Par.?
yajñair vā yajñavāhaso viprasya vā matīnām / (2.1) Par.?
marutaḥ śṛṇutā havam // (2.2) Par.?
uta vā yasya vājino 'nu vipram atakṣata / (3.1) Par.?
sa gantā gomati vraje // (3.2) Par.?
asya vīrasya barhiṣi sutaḥ somo diviṣṭiṣu / (4.1) Par.?
uktham madaś ca śasyate // (4.2) Par.?
asya śroṣantv ā bhuvo viśvā yaś carṣaṇīr abhi / (5.1) Par.?
sūraṃ cit sasruṣīr iṣaḥ // (5.2) Par.?
pūrvībhir hi dadāśima śaradbhir maruto vayam / (6.1) Par.?
avobhiś carṣaṇīnām // (6.2) Par.?
subhagaḥ sa prayajyavo maruto astu martyaḥ / (7.1) Par.?
yasya prayāṃsi parṣatha // (7.2) Par.?
śaśamānasya vā naraḥ svedasya satyaśavasaḥ / (8.1) Par.?
vidā kāmasya venataḥ // (8.2) Par.?
yūyaṃ tat satyaśavasa āviṣ karta mahitvanā / (9.1) Par.?
vidhyatā vidyutā rakṣaḥ // (9.2) Par.?
gūhatā guhyaṃ tamo vi yāta viśvam atriṇam / (10.1) Par.?
jyotiṣ kartā yad uśmasi // (10.2) Par.?
Duration=0.031856060028076 secs.