Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 46.1 cāndrāyaṇavidhānaiśca kṛcchriṇaścātikṛcchriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 149.2 vidhānamāsāṃ sarvāsāṃ sāmānyaṃ manasaḥ priye //
SkPur (Rkh), Revākhaṇḍa, 28, 126.1 anenaiva vidhānena ātmānaṃ yastu nikṣipet /
SkPur (Rkh), Revākhaṇḍa, 29, 8.1 tacchṛṇuṣva vidhānena bhaktyā paramayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 29, 20.1 so 'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 21.1 pūjitastatra yakṣaistu so 'bhiṣikto vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 4.2 yatidharmavidhānena cacāra vipulatapaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 6.2 tatra snātvā vidhānena arcayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 10.1 prāṇāṃs tyajati yo martyas tasmiṃstīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 3.2 atra tīrthe vidhānena cintayan vai maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 31, 4.2 tatra snātvā vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 13.2 snātvā japtvā vidhānena arcayitvā ca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 32, 19.2 snātvā jāpyavidhānena tarpayitvā pitṝn punaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 20.1 sthāpayāmāsa deveśaṃ tasmiṃs tīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 12.2 rāvaṇāya sutā dattā pūjayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 18.1 vratairniyamadānaiśca homajāpyavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 2.3 vidhānaṃ śrotumicchāmi tvatsakāśāddvijottama //
SkPur (Rkh), Revākhaṇḍa, 39, 35.2 snātvā hyuktavidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 11.2 cikṣepa dūrato 'spṛśyaṃ śaucaṃ kṛtvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 23.1 anenaiva vidhānena pañcatvaṃ vihitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 56, 38.2 pūrvoktena vidhānena snānaṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 111.1 cakratīrthaṃ gatāścakruḥ snānaṃ kecidvidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 62, 10.2 yathoktena vidhānena nābhimātre jale kṣipet //
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 66, 4.1 tīrthamatra vidhānena prakhyātaṃ vasudhātale /
SkPur (Rkh), Revākhaṇḍa, 76, 19.1 vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 78.2 pūrvoktena vidhānena prākṣipaṃ nārmadā masipuṣpavṛṣṭiḥ 'śu sādhu sādhviti pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 92, 17.1 vidhānoktadvijāgryāya ye pradāsyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 88.2 śāstroktena vidhānena patnī pālayatastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 143.3 snānadānavidhānaṃ ca yasminkāle mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 153.2 mantroktena vidhānena sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 97, 167.1 pradakṣiṇāṃ vidhānena yaḥ karotyatra mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 71.1 yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 110, 5.2 snātvā japtvā vidhānena mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 10.2 aṅgārakaṃ vidhānena saptajanmāni bhārata //
SkPur (Rkh), Revākhaṇḍa, 121, 16.1 tena devānvidhānoktānsthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 122, 12.1 pañcayajñavidhānāni kārayedvai yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 125, 19.2 sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 20.2 tena samyagvidhānena samprāptaṃ paramaṃ padam //
SkPur (Rkh), Revākhaṇḍa, 125, 34.1 prātaḥ snātvā vidhānena dadātyarghaṃ divākare /
SkPur (Rkh), Revākhaṇḍa, 125, 40.1 evaṃ jñātvā vidhānena japanmantraṃ vicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 33.2 pūjayitvā vidhānena praṇipatya vyasarjayan //
SkPur (Rkh), Revākhaṇḍa, 137, 2.1 tatra snātvā vidhānena yastu pūjayate śivam /
SkPur (Rkh), Revākhaṇḍa, 139, 4.2 tena samyagvidhānena koṭirbhavati bhojitā //
SkPur (Rkh), Revākhaṇḍa, 141, 7.1 pūjayitvā vidhānena gato vyādhastato divam /
SkPur (Rkh), Revākhaṇḍa, 142, 89.2 vidhānena tu saṃyuktaṃ śṛṇu tasyāpi yatphalam //
SkPur (Rkh), Revākhaṇḍa, 146, 72.1 tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 99.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 101.1 vedoktena vidhānena snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 148, 6.1 evaṃ sampūjya vidhivaddadyādarghyaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 148, 9.1 arghaṃ dattvā vidhānena raktacandanavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 150, 43.1 kṛtvā snānaṃ vidhānena pūjayitvā ca taṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 158, 10.2 yaḥ karoti vidhānena tasya puṇyaphalaṃ śṛṇu //
SkPur (Rkh), Revākhaṇḍa, 168, 28.1 gate cādarśanaṃ deve snātvācamya vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 12.2 snātvā tatra vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 13.2 tatra snātvā vidhānena bhaktyā dānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 179, 10.2 snātvā tatra vidhānena dīpakānāṃ śataṃ dadet //
SkPur (Rkh), Revākhaṇḍa, 180, 28.1 saṃkalpya kapilāṃ tatra purāṇoktavidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 58.2 śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam //
SkPur (Rkh), Revākhaṇḍa, 180, 79.1 daśāśvamedhe saṃnyāsaṃ yaḥ karoti vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 57.1 saṃnyāsaṃ kurute yastu bhṛgutīrthe vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 4.1 yastu samyagvidhānena tatra snātvārcayecchivam /
SkPur (Rkh), Revākhaṇḍa, 189, 37.2 pūjayitvā vidhānena paścājjāgaraṇaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 190, 18.1 tena devān vidhānoktān sthāpayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 194, 22.2 darśayitvā vacaḥ prāha pañcarātravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 20.2 rātrau jāgaraṇaṃ kuryād vedaśāstravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 21.2 pañcarātravidhānena śrīpatiṃ yo 'rcayiṣyati //
SkPur (Rkh), Revākhaṇḍa, 200, 11.2 snātvācamya vidhānena manovākkāyakarmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 4.1 snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 2.1 tatra snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 33.2 snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 38.2 tataḥ smṛtvā paṇaṃ sarve bhāṣayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 126.1 purāṇoktavidhānena pūjāṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 209, 134.1 kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam /
SkPur (Rkh), Revākhaṇḍa, 209, 149.2 saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 217, 2.2 tatra snātvā vidhānena mucyate brahmahatyayā //
SkPur (Rkh), Revākhaṇḍa, 218, 46.2 sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 43.1 evaṃ snātvā vidhānena brāhmaṇān vedapāragān /
SkPur (Rkh), Revākhaṇḍa, 224, 4.2 koṭīśvarābhidhānaṃ tu svasvabhaktyā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 21.2 śrāddhaṃ kṛtvā vidhānena pitṝṇām anṛṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 227, 14.2 vidhānaṃ ca yamāṃścaiva niyamāṃśca vadasva me /
SkPur (Rkh), Revākhaṇḍa, 227, 19.1 jñātvā śāstravidhānoktaṃ karma kartum ihārhasi /
SkPur (Rkh), Revākhaṇḍa, 227, 52.2 revāyātrāvidhānaṃ ca guhyametad yudhiṣṭhira //