Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3916
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
jalamadhye mahādevaḥ kena tiṣṭhati hetunā / (1.2) Par.?
uttaraṃ dakṣiṇaṃ kūlaṃ varjayitvā dvijottama // (1.3) Par.?
śrīmārkaṇḍeya uvāca / (2.1) Par.?
etadākhyānamatulaṃ puṇyaṃ śrutimukhāvaham / (2.2) Par.?
purāṇe yacchrutaṃ tāta tatte vakṣyāmyaśeṣataḥ // (2.3) Par.?
tretāyuge mahābhāga rāvaṇo devakaṇṭakaḥ / (3.1) Par.?
trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ // (3.2) Par.?
devadānavagandharvair ṛṣibhiśca tapodhanaiḥ / (4.1) Par.?
avadhyo 'tha vimānena yāvatparyaṭate mahīm // (4.2) Par.?
tāvaddhindhyagirer madhye dānavo baladarpitaḥ / (5.1) Par.?
mayo nāmeti vikhyāto guhāvāsī tapaścaran // (5.2) Par.?
tasya pārśvagato rakṣo vinayād avaniṃ gataḥ / (6.1) Par.?
pūjito dānasanmānair idaṃ vacanam abravīt // (6.2) Par.?
kasyeyaṃ padmapatrākṣī pūrṇacandranibhānanā / (7.1) Par.?
kiṃnāmadheyā tapati tapa ugraṃ kathaṃ vibho // (7.2) Par.?
maya uvāca / (8.1) Par.?
dānavānāṃ patiḥ śreṣṭho mayo 'haṃ nāma nāmataḥ / (8.2) Par.?
bhāryā tejovatī nāma tasyāstu tanayā śubhā // (8.3) Par.?
mandodarīti vikhyātā tapate bhartṛkāraṇāt / (9.1) Par.?
ārādhayantī bhartāramumāyā dayitaṃ śubham // (9.2) Par.?
tacchrutvā vacanaṃ tasya rāvaṇo madamohitaḥ / (10.1) Par.?
prasṛtaḥ praṇato bhūtvā mayaṃ vacanam abravīt // (10.2) Par.?
paulastyānvayasaṃjāto devadānavadarpahā / (11.1) Par.?
prārthayāmi mahābhāga sutāṃ tvaṃ dātumarhasi // (11.2) Par.?
jñātvā paitāmahaṃ vṛttaṃ mayenāpi mahātmanā / (12.1) Par.?
rāvaṇāya sutā dattā pūjayitvā vidhānataḥ // (12.2) Par.?
gṛhītvā tāṃ tadā rakṣo 'bhyarcyamāno niśācaraiḥ / (13.1) Par.?
devodyāne vimānaiśca krīḍate sa tayā saha // (13.2) Par.?
kenacittvatha kālena rāvaṇo lokarāvaṇaḥ / (14.1) Par.?
putraṃ putravatāṃ śreṣṭho janayāmāsa bhārata // (14.2) Par.?
tenaiva jātamātreṇa rāvo mukto mahātmanā / (15.1) Par.?
saṃvartakasya meghasya tena lokā jaḍīkṛtāḥ // (15.2) Par.?
śrutvā tannarditaṃ ghoraṃ brahmā lokapitāmahaḥ / (16.1) Par.?
nāma cakre tadā tasya meghanādo bhaviṣyati // (16.2) Par.?
evaṃnāmā kṛtaḥ so 'pi paramaṃ vratamāsthitaḥ / (17.1) Par.?
toṣayāmāsa deveśamumayā saha śaṅkaram // (17.2) Par.?
vratairniyamadānaiśca homajāpyavidhānataḥ / (18.1) Par.?
kṛcchracāndrāyaṇairnityaṃ kṛśaṃ kurvankalevaram // (18.2) Par.?
evam anyaddine tāta kailāsaṃ dharaṇīdharam / (19.1) Par.?
gatvā liṅgadvayaṃ gṛhya prasthito dakṣiṇāmukhaḥ // (19.2) Par.?
narmadātaṭam āśritya snātukāmo mahābalaḥ / (20.1) Par.?
nikṣipya pūjayan devaṃ kṛtajāpyo nareśvara // (20.2) Par.?
tatrāyatanāvāsena snāto hutahutāśanaḥ / (21.1) Par.?
kṛtakṛtyamivātmānaṃ mānayitvā niśācaraḥ // (21.2) Par.?
gantukāmaḥ paraṃ mārgaṃ laṅkāyāṃ nṛpasattama / (22.1) Par.?
ekamuddharato liṅgaṃ praṇataḥ savyapāṇinā // (22.2) Par.?
dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ / (23.1) Par.?
tāvad eva mahāliṅgaṃ patitaṃ narmadāṃbhasi // (23.2) Par.?
yāhi yāhīti cetyuktvā jalamadhye pratiṣṭhitaḥ / (24.1) Par.?
namitvā rāvaṇistasya devasya parameṣṭhinaḥ // (24.2) Par.?
jagāmākāśam āviśya pūjyamāno niśācaraiḥ / (25.1) Par.?
tadā prabhṛti tattīrthaṃ meghanādeti viśrutam // (25.2) Par.?
pūrvaṃ tu garjanaṃ nāma sarvapāpakṣayaṃkaram / (26.1) Par.?
tasmiṃstīrthe tu rājendra yastu snānaṃ samācaret // (26.2) Par.?
ahorātroṣito bhūtvā aśvamedhaphalaṃ labhet / (27.1) Par.?
piṇḍadānaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa // (27.2) Par.?
yatphalaṃ sattrayajñena tadbhavennātra saṃśayaḥ / (28.1) Par.?
tena dvādaśavarṣāṇi pitaraḥ saṃpratarpitāḥ // (28.2) Par.?
yastu bhojayate vipraṃ ṣaḍrasātrena bhārata / (29.1) Par.?
akṣayapuṇyam āpnoti tatra tīrthe narottama // (29.2) Par.?
prāṇatyāgaṃ tu yaḥ kuryād bhāvito bhāvitātmanā / (30.1) Par.?
sa vasecchāṅkare loke yāvad ā bhūtasamplavam // (30.2) Par.?
eṣā te naraśārdūla garjanotpattiruttamā / (31.1) Par.?
kathitā snehabandhena sarvapāpakṣayakarī // (31.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe meghanādatīrthamāhātmyavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ // (32.1) Par.?
Duration=0.11438798904419 secs.