Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 101.1 so 'pi tena vidhānena maduktena dvijottamaḥ /
KūPur, 1, 2, 107.2 śānto dānto jitakrodho varṇāśramavidhānavit //
KūPur, 1, 11, 136.2 parāvaravidhānajñā mahāpuruṣapūrvajā //
KūPur, 1, 11, 241.1 sarvāśrayaṃ sarvajagadvidhānaṃ sarvatragaṃ janmavināśahīnam /
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 67.2 pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ //
KūPur, 1, 21, 69.2 kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ //
KūPur, 1, 31, 2.1 snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ /
KūPur, 1, 32, 3.2 cakāra bhāvapūtātmā snānaṃ snānavidhānavit //
KūPur, 1, 35, 1.3 ārṣeṇa tu vidhānena yathā dṛṣṭaṃ yathā śrutam //
KūPur, 1, 47, 55.2 nānāgītavidhānajñairdevānāmapi durlabhaiḥ //
KūPur, 2, 5, 25.2 saṃjāyamāno bhavatā visṛṣṭo yathāvidhānaṃ sakalaṃ sasarja //
KūPur, 2, 11, 95.1 ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
KūPur, 2, 12, 4.2 garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ //
KūPur, 2, 13, 45.2 upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ //
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 14, 89.1 evamīśvarasamarpitāntaro yo 'nutiṣṭhati vidhiṃ vidhānavit /
KūPur, 2, 18, 17.2 prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ //
KūPur, 2, 18, 20.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
KūPur, 2, 18, 86.2 tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ //
KūPur, 2, 22, 93.1 mṛtāhani tu kartavyamekoddiṣṭaṃ vidhānataḥ /
KūPur, 2, 23, 89.1 pārvaṇena vidhānena saṃvatsarikam iṣyate /
KūPur, 2, 27, 25.1 cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
KūPur, 2, 28, 22.2 snātvācamya vidhānena śucirdevālayādiṣu //
KūPur, 2, 29, 47.1 iti yatiniyamānāmetaduktaṃ vidhānaṃ paśupatiparitoṣe yad bhavedekahetuḥ /
KūPur, 2, 31, 106.1 āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /