UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5768
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
romaharṣaṇa uvāca / (1.1)
Par.?
ailaḥ purūravāścātha rājā rājyamapālayat / (1.2)
Par.?
tasya putrā babhūvurhi ṣaḍindrasamatejasaḥ // (1.3)
Par.?
āyur māyur amāvāyur viśvāyuścaiva vīryavān / (2.1)
Par.?
śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ // (2.2)
Par.?
āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ / (3.1)
Par.?
svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam // (3.2)
Par.?
nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ / (4.1) Par.?
nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ // (4.2)
Par.?
utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ / (5.1)
Par.?
yatiryayātiḥ saṃyātirāyātiḥ pañcako 'śvakaḥ // (5.2)
Par.?
teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ / (6.1)
Par.?
devayānīm uśanasaḥ sutāṃ bhāryāmavāpa saḥ / (6.2)
Par.?
śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // (6.3)
Par.?
yaduṃ ca turvasuṃ caiva devayānī vyajāyata / (7.1)
Par.?
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā cāpyajījanat // (7.2)
Par.?
so 'bhyaṣiñcadatikramya jyeṣṭhaṃ yadumaninditam / (8.1)
Par.?
pūrumeva kanīyāṃsaṃ piturvacanapālakam // (8.2)
Par.?
diśi dakṣiṇapūrvasyāṃ turvasuṃ putramādiśat / (9.1)
Par.?
dakṣiṇāparayo rājā yaduṃ jyeṣṭhaṃ nyayojayat / (9.2)
Par.?
pratīcyāmuttarāyāṃ ca druhyuṃ cānumakalpayat // (9.3)
Par.?
tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā / (10.1)
Par.?
rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ // (10.2)
Par.?
yadorapyabhavan putrāḥ pañca devasutopamāḥ / (11.1)
Par.?
sahasrajit tathā jyeṣṭhaḥ kroṣṭur nīlo 'jito raghuḥ // (11.2)
Par.?
sahasrajitsutas tadvacchatajinnāma pārthivaḥ / (12.1)
Par.?
sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ // (12.2)
Par.?
haihayaśca hayaścaiva rājā veṇuhayaḥ paraḥ / (13.1)
Par.?
haihayasyābhavat putro dharma ityabhiviśrutaḥ // (13.2)
Par.?
tasya putro 'bhavad viprā dharmanetraḥ pratāpavān / (14.1)
Par.?
dharmanetrasya kīrtistu saṃjitastatsuto 'bhavat // (14.2)
Par.?
mahiṣmān saṃjitasyābhūd bhadraśreṇyastadanvayaḥ / (15.1)
Par.?
bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ // (15.2)
Par.?
durdamasya suto dhīmān dhanako nāma vīryavān / (16.1)
Par.?
dhanakasya tu dāyādāścatvāro lokasaṃmatāḥ // (16.2)
Par.?
kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca / (17.1)
Par.?
kṛtaujāśca caturtho 'bhūt kārtavīryo 'rjuno 'bhavat // (17.2)
Par.?
sahasrabāhur dyutimān dhanurvedavidāṃ varaḥ / (18.1)
Par.?
tasya rāmo 'bhavanmṛtyurjāmadagnyo janārdanaḥ // (18.2)
Par.?
tasya putraśatānyāsan pañca tatra mahārathāḥ / (19.1)
Par.?
kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ // (19.2)
Par.?
śūraśca śūrasenaśca dhṛṣṇaḥ kṛṣṇastathaiva ca / (20.1)
Par.?
jayadhvajaśca balavān nārāyaṇaparo nṛpaḥ // (20.2)
Par.?
śūrasenādayaḥ sarve catvāraḥ prathitaujasaḥ / (21.1)
Par.?
rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram // (21.2)
Par.?
jayadhvajastu matimān devaṃ nārāyaṇaṃ harim / (22.1)
Par.?
jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ // (22.2)
Par.?
tamūcuritare putrā nāyaṃ dharmastavānagha / (23.1)
Par.?
īśvarārādhanarataḥ pitāsmākamabhūditi // (23.2)
Par.?
tānabravīnmahātejā eṣa dharmaḥ paro mama / (24.1)
Par.?
viṣṇoraṃśena sambhūtā rājāno yanmahītale // (24.2)
Par.?
rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ / (25.1)
Par.?
pūjanīyo yato viṣṇuḥ pālako jagato hariḥ // (25.2)
Par.?
sāttvikī rājasī caiva tāmasī ca svayaṃbhuvaḥ / (26.1)
Par.?
tisrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ // (26.2)
Par.?
sattvātmā bhagavān viṣṇuḥ saṃsthāpayati sarvadā / (27.1)
Par.?
sṛjed brahmā rajomūrtiḥ saṃharet tāmaso haraḥ // (27.2)
Par.?
tasmānmahīpatīnāṃ tu rājyaṃ pālayatāmayam / (28.1)
Par.?
ārādhyo bhagavān viṣṇuḥ keśavaḥ keśimardanaḥ // (28.2)
Par.?
niśamya tasya vacanaṃ bhrātaro 'nye manasvinaḥ / (29.1)
Par.?
procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ // (29.2)
Par.?
ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ / (30.1)
Par.?
tamoguṇaṃ samāśritya kalpānte saṃharet prabhuḥ // (30.2)
Par.?
yā sā ghoratarā mūrtirasya tejomayī parā / (31.1)
Par.?
saṃhared vidyayā sarvaṃ saṃsāraṃ śūlabhṛt tayā // (31.2)
Par.?
tatastānabravīd rājā vicintyāsau jayadhvajaḥ / (32.1)
Par.?
sattvena mucyate jantuḥ sattvātmā bhagavān hariḥ // (32.2)
Par.?
tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ / (33.1)
Par.?
mocayet sattvasaṃyuktaḥ pūjayeśaṃ tato haram // (33.2)
Par.?
athābravīd rājaputraḥ prahasan vai jayadhvajaḥ / (34.1)
Par.?
svadharmo muktaye panthā nānyo munibhiriṣyate // (34.2)
Par.?
tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā / (35.1)
Par.?
ārādhanaṃ paro dharmo murārer amitaujasaḥ // (35.2)
Par.?
tamabravīd rājaputraḥ kṛṣṇo matimatāṃ varaḥ / (36.1)
Par.?
yadarjuno 'smajjanakaḥ svadharmaṃ kṛtavāniti // (36.2)
Par.?
evaṃ vivāde vitate śūraseno 'bravīd vacaḥ / (37.1)
Par.?
pramāṇamṛṣayo hyatra brūyuste yat tathaiva tat // (37.2)
Par.?
tataste rājaśārdūlāḥ papracchurbrahmavādinaḥ / (38.1)
Par.?
gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam // (38.2)
Par.?
tānabruvaṃste munayo vasiṣṭhādyā yathārthataḥ / (39.1)
Par.?
yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā // (39.2)
Par.?
kiṃtu kāryaviśeṣeṇa pūjitāśceṣṭadā nṛṇām / (40.1)
Par.?
viśeṣāt sarvadā nāyaṃ niyamo hyanyathā nṛpāḥ // (40.2)
Par.?
nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ / (41.1)
Par.?
viprāṇāmagnirādityo brahmā caiva pinākadhṛk // (41.2)
Par.?
devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt / (42.1)
Par.?
gandharvāṇāṃ tathā somo yakṣāṇāmapi kathyate // (42.2)
Par.?
vidyādharāṇāṃ vāgdevī sādhyānāṃ bhagavānraviḥ / (43.1)
Par.?
rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī // (43.2)
Par.?
ṛṣīṇāṃ daivataṃ brahmā mahādevaśca śūlabhṛt / (44.1)
Par.?
manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ // (44.2)
Par.?
gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām / (45.1)
Par.?
vaikhānasānāmarkaḥ syād yatīnāṃ ca maheśvaraḥ // (45.2)
Par.?
bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ / (46.1)
Par.?
sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ // (46.2)
Par.?
ityevaṃ bhagavān brahmā svayaṃ devo 'bhyabhāṣata / (47.1)
Par.?
tasmājjayadhvajo nūnaṃ viṣṇvārādhanamarhati // (47.2)
Par.?
tān praṇamyātha te jagmuḥ purīṃ paramaśobhanām / (48.1)
Par.?
pālayāṃcakrire pṛthvīṃ jitvā sarvaripūn raṇe // (48.2)
Par.?
tataḥ kadācid viprendrā videho nāma dānavaḥ / (49.1)
Par.?
bhīṣaṇaḥ sarvasattvānāṃ purīṃ teṣāṃ samāyayau // (49.2)
Par.?
daṃṣṭrākarālo dīptātmā yugāntadahanopamaḥ / (50.1)
Par.?
śūlamādāya sūryābhaṃ nādayan vai diśo daśa // (50.2)
Par.?
tannādaśravaṇānmartyāstatra ye nivasanti te / (51.1)
Par.?
tatyajur jīvitaṃ tvanye dudruvurbhayavihvalāḥ // (51.2)
Par.?
tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā / (52.1)
Par.?
yuyudhurdānavaṃ śaktigirikūṭāsimudgaraiḥ // (52.2)
Par.?
tān sarvān dānavo viprāḥ śūlena prahasanniva / (53.1)
Par.?
vārayāmāsa ghorātmā kalpānte bhairavo yathā // (53.2)
Par.?
śūrasenādayaḥ pañca rājānastu mahābalāḥ / (54.1)
Par.?
yuddhāya kṛtasaṃrambhā videhaṃ tvabhidudruvuḥ // (54.2)
Par.?
śūro 'straṃ prāhiṇod raudraṃ śūrasenastu vāruṇam / (55.1)
Par.?
prājāpatyaṃ tathā kṛṣṇo vāyavyaṃ dhṛṣṇa eva ca // (55.2)
Par.?
jayadhvajaśca kauberamaindramāgneyameva ca / (56.1)
Par.?
bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ // (56.2)
Par.?
tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām / (57.1)
Par.?
spṛṣṭvā mantreṇa tarasā cikṣepa ca nanāda ca // (57.2)
Par.?
samprāpya sā gadāsyoro videhasya śilopamam / (58.1)
Par.?
na dānavaṃ cālayituṃ śaśākāntakasaṃnibham // (58.2)
Par.?
dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam / (59.1)
Par.?
jayadhvajastu matimān sasmāra jagataḥ patim // (59.2)
Par.?
viṣṇuṃ grasiṣṇuṃ lokādimaprameyamanāmayam / (60.1)
Par.?
trātāraṃ puruṣaṃ pūrvaṃ śrīpatiṃ pītavāsasam // (60.2)
Par.?
tataḥ prādurabhūccakraṃ sūryāyutasamaprabham / (61.1)
Par.?
ādeśād vāsudevasya bhaktānugrahakāraṇāt // (61.2)
Par.?
jagrāha jagatāṃ yoniṃ smṛtvā nārāyaṇaṃ nṛpaḥ / (62.1)
Par.?
prāhiṇod vai videhāya dānavebhyo yathā hariḥ // (62.2)
Par.?
samprāpya tasya ghorasya skandhadeśaṃ sudarśanam / (63.1)
Par.?
pṛthivyāṃ pātayāmāsa śiro 'driśikharākṛti // (63.2)
Par.?
tasmin hate devaripau śūrādyā bhrātaro nṛpāḥ / (64.1)
Par.?
samāyayuḥ purīṃ ramyāṃ bhrātaraṃ cāpyapūjayan // (64.2)
Par.?
śrutvājagāma bhagavān jayadhvajaparākramam / (65.1)
Par.?
kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ // (65.2)
Par.?
tamāgatamatho dṛṣṭvā rājā saṃbhrāntamānasaḥ / (66.1)
Par.?
samāveśyāsane ramye pūjayāmāsa bhāvataḥ // (66.2)
Par.?
uvāca bhagavān ghoraḥ prasādād bhavato 'suraḥ / (67.1)
Par.?
nipātito mayā saṃkhye videho dānaveśvaraḥ // (67.2)
Par.?
tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam / (68.1)
Par.?
prapannaḥ śaraṇaṃ tena prasādo me kṛtaḥ śubhaḥ // (68.2)
Par.?
yakṣyāmi parameśānaṃ viṣṇuṃ padmadalekṣaṇam / (69.1)
Par.?
kathaṃ kena vidhānena saṃpūjyo harirīśvaraḥ // (69.2)
Par.?
ko 'yaṃ nārāyaṇo devaḥ kimprabhāvaśca suvrata / (70.1)
Par.?
sarvametanmamācakṣva paraṃ kautūhalaṃ hi me // (70.2)
Par.?
viśvāmitra uvāca / (71.1)
Par.?
yataḥ pravṛttirbhūtānāṃ yasmin sarvamidaṃ jagat / (71.2)
Par.?
sa viṣṇuḥ sarvabhūtātmā tamāśritya vimucyate // (71.3)
Par.?
svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ / (72.1)
Par.?
akāmahatabhāvena samārādhyo na cānyathā // (72.2)
Par.?
etāvaduktvā bhagavān viśvāmitro mahāmuniḥ / (73.1)
Par.?
śūrādyaiḥ pūjito viprā jagāmātha svamālayam // (73.2)
Par.?
atha śūrādayo devamayajanta maheśvaram / (74.1)
Par.?
yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam // (74.2)
Par.?
tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit / (75.1)
Par.?
gautamo 'triragastyaśca sarve rudraparāyaṇāḥ // (75.2)
Par.?
viśvāmitrastu bhagavān jayadhvajamarindamam / (76.1)
Par.?
yājayāmāsa bhūtādimādidevaṃ janārdanam // (76.2)
Par.?
tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ / (77.1)
Par.?
āvirāsīt sa bhagavān tadadbhutamivābhavat // (77.2)
Par.?
ya imaṃ śṛṇuyānnityaṃ jayadhvajaparākramam / (78.1)
Par.?
sarvapāpavimuktātmā viṣṇulokaṃ sa gacchati // (78.2)
Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekaviṃśo 'dhyāyaḥ // (79.1)
Par.?
Duration=1.0473968982697 secs.