Occurrences

Kumārasaṃbhava

Kumārasaṃbhava
KumSaṃ, 1, 18.2 menāṃ munīnām api mānanīyām ātmānurūpāṃ vidhinopayeme //
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 3, 28.2 prāyeṇa sāmagryavidhau guṇānāṃ parāṅmukhī viśvasṛjaḥ pravṛttiḥ //
KumSaṃ, 4, 1.2 vidhinā pratipādayiṣyatā navavaidhavyam asahyavedanam //
KumSaṃ, 4, 10.2 vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham //
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
KumSaṃ, 4, 38.1 paralokavidhau ca mādhava smaram uddiśya vilolapallavāḥ /
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
KumSaṃ, 5, 59.1 yadā ca tasyādhigame jagatpater apaśyad anyaṃ na vidhiṃ vicinvatī /
KumSaṃ, 6, 16.1 yad brahma samyag āmnātaṃ yad agnau vidhinā hutam /
KumSaṃ, 6, 52.1 vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ /
KumSaṃ, 6, 82.2 varaḥ śaṃbhur alaṃ hy eṣa tvatkulodbhūtaye vidhiḥ //
KumSaṃ, 6, 83.2 sutāsaṃbandhavidhinā bhava viśvaguror guruḥ //
KumSaṃ, 7, 1.2 sametabandhur himavān sutāyā vivāhadīkṣāvidhim anvatiṣṭhat //
KumSaṃ, 7, 8.1 babhau ca saṃparkam upetya bālā navena dīkṣāvidhisāyakena /
KumSaṃ, 7, 36.1 ity adbhutaikaprabhavaḥ prabhāvāt prasiddhanepathyavidher vidhātā /
KumSaṃ, 7, 86.1 itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau /
KumSaṃ, 8, 1.1 pāṇipīḍanavidher anantaraṃ śailarājaduhitur haraṃ prati /
KumSaṃ, 8, 47.2 brahma gūḍham abhisaṃdhyam ādṛtāḥ śuddhaye vidhivido gṛṇanty amī //
KumSaṃ, 8, 50.1 īśvaro 'pi divasātyayocitaṃ mantrapūrvam anutasthivān vidhim /
KumSaṃ, 8, 78.2 apratarkyavidhiyoganirmitām āmrateva sahakāratāṃ yayau //