Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 11, 14.1 tenaiva ca diśo baddhā pūjāvidhimathācaret /
GarPur, 1, 22, 7.2 agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret //
GarPur, 1, 31, 17.2 anena vidhinā rudra sarvapāpaharaṃ param //
GarPur, 1, 32, 9.2 vidhinā yena kartavyaṃ yairvā mantraiśca śaṅkara //
GarPur, 1, 33, 5.2 āvāhya maṇḍale devaṃ pūrvoktavidhinā hara //
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 34, 27.1 kartavyaṃ vidhinānena iti te hara kīrtitam /
GarPur, 1, 36, 1.2 sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam /
GarPur, 1, 42, 21.3 kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau //
GarPur, 1, 48, 86.1 evaṃ homavidhiṃ kṛtvā nyasenmantrāṃstu deśikaḥ /
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 52, 14.2 cāndrāyaṇaṃ ca vidhinā kṛtaṃ caivātikṛcchrakam //
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
GarPur, 1, 71, 25.1 snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
GarPur, 1, 73, 19.1 itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye //
GarPur, 1, 84, 4.1 muṇḍanaṃ copavāsaśca sarvatīrtheṣvayaṃ vidhiḥ /
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 89, 75.2 akāle 'pyatha vā deśe vidhihīnamathāpi vā //
GarPur, 1, 94, 32.2 anena vidhinā dehe sādhayedvijitendriyaḥ /
GarPur, 1, 95, 17.2 anena vidhinā jātaḥ kṣetrapasya bhavetsutaḥ //
GarPur, 1, 95, 32.1 jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana /
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
GarPur, 1, 96, 3.1 śūdrāyāṃ karaṇo vaiśyādvinnāsveṣa vidhiḥ smṛtaḥ /
GarPur, 1, 96, 8.2 śarīracintāṃ nirvartya kṛtaśaucavidhirdvijaḥ //
GarPur, 1, 96, 16.2 prāṇāgnihotravidhināśnīyād annam akutsayan //
GarPur, 1, 98, 1.2 atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ /
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 127, 17.2 vidhinā pūjayitvā tu kṛtvā jāgaraṇaṃ niśi //
GarPur, 1, 146, 24.1 pratirogamiti kruddhā rogavidhyanugāminaḥ /
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
GarPur, 1, 157, 3.2 kṛmighoṣavirodhācca tadvidheḥ kupitānilaḥ //
GarPur, 1, 169, 1.2 hitāhitavivekāya anupānavidhiṃ bruve /