Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 96.1 atha kālena sa prāpa vidhidiṣṭādayācakaḥ /
BhāMañj, 1, 174.1 saptame 'hani samāpte takṣako vidhicoditaḥ /
BhāMañj, 1, 750.2 niṣādī bhoktumāyātā tatra dagdhā vidhervaśāt //
BhāMañj, 1, 1150.2 hā kaṣṭamityabhāṣanta nindanto vidhiśāsanam //
BhāMañj, 1, 1209.1 tatastadbhedanopāyaṃ mantrayitvā surairvidhiḥ /
BhāMañj, 6, 173.2 matkarma na parityājyaṃ tyājyaṃ tu vidhigarhitam //
BhāMañj, 7, 449.2 kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate //
BhāMañj, 8, 141.1 apayāsyati saṃgrāmādyo varteta tathā vidhim /
BhāMañj, 8, 169.1 apūrveṇaiva vidhinā hate duḥśāsane tathā /
BhāMañj, 8, 203.1 atrāntare mahī svayaṃ rathacakraṃ vidhervaśāt /
BhāMañj, 12, 77.2 vidhinaitatpurādiṣṭaṃ punaruktaṃ tvayoditam //
BhāMañj, 12, 85.2 yuyutsuśca girā tasya teṣāmantyavidhau yayuḥ //
BhāMañj, 13, 39.1 raviṇāpyarthitaḥ saṃdhiṃ bubudhe na vidhervaśāt /
BhāMañj, 13, 49.1 tatsarveṣvapi śocanti sarvathā vidhivañcitāḥ /
BhāMañj, 13, 198.1 athābhiṣeko divyena vidhinā dharmajanmanaḥ /
BhāMañj, 13, 279.2 surārthitena vidhinā nayopāye pravartate //
BhāMañj, 13, 730.2 prayatnairapi na prāpa vidhivaimukhyahelayā //
BhāMañj, 13, 880.1 avaśyaṃ vidhidaurātmyādvipadantā hi saṃpadaḥ /
BhāMañj, 13, 942.1 sarvametadvidhiḥ sṛṣṭvā prajā vipulatāṃ gatāḥ /
BhāMañj, 13, 1322.2 prayayau kalayannantarvidherutsāhavāmatām //
BhāMañj, 13, 1408.2 avāpodvāhavidhinā vitīrṇāṃ tena suprabhām //
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1574.1 atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1580.1 vidhinakṣatrayogeṣu kāmyaṃ śrāddhaṃ vinirdiśet /
BhāMañj, 13, 1581.1 vaiśvadevena vidhinā saṃskṛtena ca vahninā /
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
BhāMañj, 14, 9.1 aśvamedhena vidhinā yātastadyogyatāmasi /
BhāMañj, 14, 119.1 upahāreṇa vidhinā muhūrte śubhaśaṃsini /
BhāMañj, 14, 184.1 tataḥ pūrṇena vidhinā vyāsāya pṛthivīpatiḥ /
BhāMañj, 14, 196.1 vaiśvadevena vidhinā sa kṛtvāvaśyakaṃ gṛhe /
BhāMañj, 16, 38.2 aho vidherduranteyaṃ śaktirityarjuno 'vadat //
BhāMañj, 18, 16.1 tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ /
BhāMañj, 19, 10.2 prajānāṃ vidhivaimukhyānmūrtimāniva viplavaḥ //