Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 4.1 atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 1, 7.1 tadupayoginaṃ yogavidhiṃ vyākhyāsyāma iti //
PABh zu PāśupSūtra, 1, 1, 12.1 yogavidhim iti sāmāsikam //
PABh zu PāśupSūtra, 1, 1, 43.20 yasmād āha tatprāptau vidhiṃ vyākhyāsyāmaḥ /
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 1, 1, 43.21 atra yogasya vidhiḥ yogavidhir iti ṣaṣṭhītatpuruṣasamāsaḥ /
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 1, 1, 43.26 yady evaṃ vidhiḥ kasmāt /
PABh zu PāśupSūtra, 1, 1, 43.27 vidhāyakatvād vidhiḥ /
PABh zu PāśupSūtra, 1, 1, 43.30 eva saduḥkhāntaḥ kāryaṃ kāraṇaṃ yogo vidhir iti pañcaiva padārthāḥ samāsata uddiṣṭāḥ /
PABh zu PāśupSūtra, 1, 1, 56.0 sthūlopāyapūrvakatvāt sūkṣmavidheyādhigamasya pūrvāśramaniyamapratiṣedhārtham atyāśramayamaniyamaprasiddhyarthaṃ ca vidhiḥ prathamaṃ vyākhyāyate //
PABh zu PāśupSūtra, 1, 1, 60.0 athāsya kaś cādiḥ kiṃ madhyaṃ ko 'ntaḥ katyaṅgo vā vidhir iti //
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
PABh zu PāśupSūtra, 1, 8, 23.0 abhyupagatena vidhisthena praṇatavinatenety arthaḥ //
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 135.0 vidhivihitatvāt //
PABh zu PāśupSūtra, 1, 9, 215.0 iha coktaṃ vidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 9, 296.2 tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati //
PABh zu PāśupSūtra, 1, 9, 317.0 kiṃca atidānātiyajanātitapo'tigatyanāvṛttyādibhiḥ yamaniyamagarbhatvād vidheḥ siddham //
PABh zu PāśupSūtra, 2, 11, 19.0 ata uttarasya vidhiprakaraṇasya satyapi padārthavailakṣaṇye sādhyasādhanabhāvād yajanena saha sambandhaṃ kariṣyāmaḥ //
PABh zu PāśupSūtra, 2, 13, 13.0 tatrāyatane snānahasitādyāḥ loke ca krāthanaspandanādyāḥ vidhikriyāḥ ityevaṃ carikriyātattvaṃ dṛṣṭvā vīpsārthenābhihitaṃ caryāyāṃ caryāyāṃ kriyāyāmityarthaḥ //
PABh zu PāśupSūtra, 2, 14, 14.0 avaramya kṣaṇagatiprītiprāptyarthatvāt tena vidhicaraṇena rakṣate harṣaviśeṣāṇām abhiprītiviśeṣaṇam atigatisaṃstavanāvāptiś ca //
PABh zu PāśupSūtra, 2, 15, 15.0 tatrāyatane snānahasitādyā loke ca krāthanaspandanādyā vidhikriyā //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 4, 9.0 sāmīpikavyākhyānenāvamānadeśādispaṣṭataratvād asya vidhyācaraṇam //
PABh zu PāśupSūtra, 4, 7.1, 2.0 kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam //
PABh zu PāśupSūtra, 4, 7.1, 33.0 tadutsṛṣṭaṃ vidhiprāptamupayoktavyam //
PABh zu PāśupSūtra, 4, 7.1, 34.0 anyathā hi vidhivyapetena krameṇa vṛttyarjanaṃ na kartavyamityarthaḥ //
PABh zu PāśupSūtra, 4, 11, 3.0 iṣṭaṃ ca pūrtaṃ ceṣṭāpūrtam tatra yan mantrapūrvakeṇa vidhinā dattaṃ hutaṃ stutyādiniṣpannaṃ sukṛtaṃ tad iṣṭam //
PABh zu PāśupSūtra, 4, 16, 3.0 yathāvidhiś caririti yāḥ kriyāḥ atrādhikṛtasyāninditaṃ karma bhavatītyāha bhagavān //
PABh zu PāśupSūtra, 4, 18, 5.0 panthāno vidhaya upāyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 1.2 vidhinā bhasmasnānakrāthanādinopāyenety arthaḥ //
PABh zu PāśupSūtra, 4, 19, 2.0 vidhineti tṛtīyā //
PABh zu PāśupSūtra, 4, 19, 7.0 vidhyanantaroktatvāt //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 8.0 sati vidhiviṣayatve puruṣeśvarayor viṣayādhikārakṛtaṃ viyogaṃ dṛṣṭvā jñānaparidṛṣṭena vidhinādhyayanadhyānādhikṛto viśuddhabhāvaḥ samīpastha ityarthaḥ //
PABh zu PāśupSūtra, 4, 19, 10.0 tvā iti vidhikarmaṇorniṣṭhā //
PABh zu PāśupSūtra, 4, 19, 11.0 āha atraivaṃ vidhyācaraṇaṃ samīpagamanaṃ ca kasyopadiśyate //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 4, 20, 10.0 yathā pūrvasaṃjñānādibhir gatvā āvartate punaḥ punaḥ tathānena vidhinā rudrasamīpaṃ gatvā na sakṛdāvartate //
PABh zu PāśupSūtra, 4, 20, 13.0 ye cānena vidhinākṣapitājñānakaluṣapāpamāyādayaḥ kṣīṇāḥ te punaḥ punarāvartante //
PABh zu PāśupSūtra, 4, 23, 8.0 yayā vidhiyogācaraṇasamartho bhavati sā kriyāśaktirityarthaḥ //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam //
PABh zu PāśupSūtra, 5, 40, 3.0 vidhinaiva pūrvoktena vidhinā japtavyam //
PABh zu PāśupSūtra, 5, 40, 3.0 vidhinaiva pūrvoktena vidhinā japtavyam //
PABh zu PāśupSūtra, 5, 46, 7.0 evamete pañca padārthāḥ kāryakāraṇayogavidhiduḥkhāntāḥ samāsavistaravibhāgaviśeṣopasaṃhāranigamanataś ca vyākhyātāḥ //