Occurrences

Āpastambadharmasūtra
Mahābhārata
Saundarānanda
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Mukundamālā
Mṛgendraṭīkā
Tantrāloka
Haribhaktivilāsa

Āpastambadharmasūtra
ĀpDhS, 1, 12, 10.0 brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante //
ĀpDhS, 1, 12, 13.0 atha brāhmaṇoktā vidhayaḥ //
Mahābhārata
MBh, 12, 154, 6.1 dharmasya vidhayo naike te te proktā maharṣibhiḥ /
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
Saundarānanda
SaundĀ, 1, 40.2 nidhayo naikavidhayo bhūrayaste gatārayaḥ //
Kāmasūtra
KāSū, 1, 1, 13.15 daśanacchedyavidhayaḥ /
KāSū, 1, 1, 13.85 vṛddhividhayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 602.1 sarveṣūpanidhiṣv ete vidhayaḥ parikīrtitāḥ //
Nāradasmṛti
NāSmṛ, 2, 2, 8.2 tasyāpy eṣa bhaved dharmaḥ ṣaḍ ete vidhayaḥ samāḥ //
NāSmṛ, 2, 13, 33.1 yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 18, 5.0 panthāno vidhaya upāyā ityarthaḥ //
Suśrutasaṃhitā
Su, Utt., 16, 9.1 catvāra ete vidhayo vihantuṃ pakṣmoparodhaṃ pṛthageva śastāḥ /
Su, Utt., 40, 129.1 gudapāke ca ye uktāste 'trāpi vidhayaḥ smṛtāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 4, 2.0 evaṃ dānādividhayo dharmahetavaḥ //
Mukundamālā
MukMā, 1, 13.1 āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 5.2 evam ātharvaṇe 'pi rudrārādhanavidhayaḥ tanmantrasaṃhitāś ca sambhavanti //
Tantrāloka
TĀ, 4, 247.2 bhakṣyādividhayo 'pyenaṃ nyāyamāśritya carcitāḥ //
Haribhaktivilāsa
HBhVil, 4, 96.1 anye'pi śuddhividhayo dravyāṇāṃ smṛtiśāstrataḥ /