Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa

Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 2, 10.0 taṃ pratidadhānamanumantrayeta vaiṇāvatāya pratidhatsva śaṅkuṃ māpaproṣṭa mo te 'tipaptad brahmaṇo guptyai vidhṛtyai dhārayātreti //
Jaiminīyabrāhmaṇa
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 14.0 tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai //
JB, 1, 231, 16.0 tad yat tṛcāya tṛcāya hiṃkurvanty ahorātrayor eva vidhṛtyai //
Jaiminīyaśrautasūtra
JaimŚS, 5, 12.0 eṣāṃ lokānāṃ vidhṛtyai //
Kāṭhakasaṃhitā
KS, 20, 1, 24.0 yad dve purastāt samīcī upadadhāti dve paścād diśāṃ vidhṛtyai //
KS, 20, 6, 51.0 ṛtavye upadadhāty ṛtūnāṃ vidhṛtyai //
KS, 20, 11, 13.0 yad etā upadhīyante diśāṃ vidhṛtyai //
KS, 21, 3, 23.0 ṛtavyā upadadhāty ṛtūnāṃ vidhṛtyai //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 6, 37.0 cakṣuṣor vidhṛtyai //
Pañcaviṃśabrāhmaṇa
PB, 6, 1, 12.0 pāpavasīyaso vidhṛtyai //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 15, 5, 31.0 vidharma bhavati dharmasya vidhṛtyai //
Taittirīyasaṃhitā
TS, 1, 5, 2, 18.1 vāco vidhṛtyai //
TS, 2, 2, 5, 6.6 āhavanīye vaiśvānaram adhiśrayati gārhapatye mārutam pāpavasyasasya vidhṛtyai /
TS, 2, 2, 11, 1.6 pāpavasyasasya vidhṛtyai /
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 7, 16.1 yajamānalokasya vidhṛtyai //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 20.1 yad diśyā upadadhāti diśāṃ vidhṛtyai //
TS, 5, 4, 2, 8.0 yad ṛtavyā upadadhāti citīnāṃ vidhṛtyai //
TS, 5, 4, 6, 40.0 anayor lokayor vidhṛtyai //
TS, 6, 2, 8, 31.0 pautudravān paridhīn paridadhāty eṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 2, 10, 30.0 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai //
TS, 6, 3, 4, 3.5 ud divaṃ stabhānāntarikṣam pṛṇety āhaiṣāṃ lokānāṃ vidhṛtyai /
TS, 6, 4, 6, 21.0 pavitravān antaryāmo gṛhyate prāṇāpānayor vidhṛtyai //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //