Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 100, 11.3 asya vaṃśasya goptāraṃ satāṃ śokavināśanam /
MBh, 1, 114, 23.3 sutaṃ te 'gryaṃ pradāsyāmi sarvāmitravināśanam //
MBh, 3, 61, 28.2 abhirūpaṃ mahātmānaṃ paravyūhavināśanam //
MBh, 6, 46, 40.2 taṃ yathāvat prativyūha parānīkavināśanam /
MBh, 6, 83, 17.2 śṛṅgāṭakaṃ mahārāja paravyūhavināśanam //
MBh, 8, 67, 18.2 pinākanārāyaṇacakrasaṃnibhaṃ bhayaṃkaraṃ prāṇabhṛtāṃ vināśanam //
MBh, 12, 149, 110.1 tathā gomāyugṛdhrābhyām adadat kṣudvināśanam /
MBh, 12, 326, 92.3 kariṣye pralayaṃ ghoram ātmajñātivināśanam //
Kūrmapurāṇa
KūPur, 1, 14, 33.2 jagāma manasā rudramaśeṣāghavināśanam //
KūPur, 2, 33, 116.1 upatasthe mahāyogaṃ sarvadoṣavināśanam /
KūPur, 2, 39, 8.1 pippaleśaṃ tato gacchet sarvapāpavināśanam /
Liṅgapurāṇa
LiPur, 1, 62, 19.1 japa nityaṃ mahāprājña sarvapāpavināśanam /
Matsyapurāṇa
MPur, 93, 159.1 aśeṣayajñaphaladaṃ niḥśeṣāghavināśanam /
Suśrutasaṃhitā
Su, Sū., 46, 286.1 sindhuvāraṃ vijānīyāddhimaṃ pittavināśanam /
Su, Utt., 39, 282.1 dāhābhibhūte tu vidhiṃ kuryāddāhavināśanam /
Garuḍapurāṇa
GarPur, 1, 32, 39.1 evaṃ stuvīta deveśaṃ sarvakleśavināśanam /
GarPur, 1, 145, 38.1 rājye parīkṣitaṃ sthāpya yādavānāṃ vināśanam /
GarPur, 1, 168, 45.1 divāsvapnaṃ prakurvīta sarvājīrṇavināśanam /
Mātṛkābhedatantra
MBhT, 1, 23.2 prajapet sādhakaśreṣṭho durgandhādivināśanam //
Rasamañjarī
RMañj, 7, 1.2 digambaraṃ trinetraṃ ca jarāmṛtyuvināśanam //
Rasaratnasamuccaya
RRS, 12, 25.2 dhātrīphalasamāyuktaṃ sarvajvaravināśanam /
Rasendrasārasaṃgraha
RSS, 1, 1.1 rasendramiva niḥśeṣajarāvyādhivināśanam /
Ānandakanda
ĀK, 1, 21, 16.1 kṛṣṇāṅgarāgamālāḍhyaṃ sarvavyādhivināśanam /
ĀK, 1, 21, 32.2 apamṛtyujvaravyādhikṣvelamohavināśanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 39.2 acintayadgarutmantaṃ śatrusaṅghavināśanam //