Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5433
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
kathaṃ viṣṇoḥ prasādādvai dhruvo buddhimatāṃ varaḥ / (1.2) Par.?
meḍhībhūto grāhāṇāṃ vai vaktumarhasi sāṃpratam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
etamarthaṃ mayā pṛṣṭo nānāśāstraviśāradaḥ / (2.2) Par.?
mārkaṇḍeyaḥ purā prāha mahyaṃ śuśrūṣave dvijāḥ // (2.3) Par.?
mārkaṇḍeya uvāca / (3.1) Par.?
sārvabhaumo mahātejāḥ sarvaśastrabhṛtāṃ varaḥ / (3.2) Par.?
uttānapādo rājā vai pālayāmāsa medinīm // (3.3) Par.?
tasya bhāryādvayam abhūt sunītiḥ surucis tathā / (4.1) Par.?
agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ // (4.2) Par.?
dhruvo nāma mahāprājñaḥ kuladīpo mahāmatiḥ / (5.1) Par.?
kadācit saptavarṣe'pi pituraṅkam upāviśat // (5.2) Par.?
surucistaṃ vinirdhūya svaputraṃ prītimānasā / (6.1) Par.?
nyaveśayattaṃ viprendrā hyaṅkaṃ rūpeṇa mānitā // (6.2) Par.?
alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ / (7.1) Par.?
mātuḥ samīpamāgamya ruroda sa punaḥ punaḥ // (7.2) Par.?
rudantaṃ putramāhedaṃ mātā śokapariplutā / (8.1) Par.?
surucirdayitā bhartustasyāḥ putro'pi tādṛśaḥ // (8.2) Par.?
mama tvaṃ mandabhāgyāyā jātaḥ putro'pyabhāgyavān / (9.1) Par.?
kiṃ śocasi kimarthaṃ tvaṃ rodamānaḥ punaḥ punaḥ // (9.2) Par.?
saṃtaptahṛdayo bhūtvā mama śokaṃ kariṣyasi / (10.1) Par.?
svasthasthānaṃ dhruvaṃ putra svaśaktyā tvaṃ samāpnuyāḥ // (10.2) Par.?
ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam / (11.1) Par.?
viśvāmitraṃ tato dṛṣṭvā praṇipatya yathāvidhi // (11.2) Par.?
uvāca prāñjalirbhūtvā bhagavan vaktumarhasi / (12.1) Par.?
sarveṣāmuparisthānaṃ kena prāpsyāmi sattama // (12.2) Par.?
pituraṅke samāsīnaṃ mātā māṃ surucirmune / (13.1) Par.?
vyadhūnayatsa taṃ rājā pitā novāca kiṃcana // (13.2) Par.?
etasmāt kāraṇād brahmaṃs trasto'haṃ mātaraṃ gataḥ / (14.1) Par.?
sunītirāha me mātā mā kṛthāḥ śokamuttamam // (14.2) Par.?
svakarmaṇā paraṃ sthānaṃ prāptumarhasi putraka / (15.1) Par.?
tasyā hi vacanaṃ śrutvā sthānaṃ tava mahāmune // (15.2) Par.?
prāpto vanamidaṃ brahmannadya tvāṃ dṛṣṭavānprabho / (16.1) Par.?
tava prasādāt prāpsye'haṃ sthānamadbhutamuttamam // (16.2) Par.?
ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt / (17.1) Par.?
rājaputra śṛṇuṣvedaṃ sthānamuttamamāpsyasi // (17.2) Par.?
ārādhya jagatāmīśaṃ keśavaṃ kleśanāśanam / (18.1) Par.?
dakṣiṇāṅgabhavaṃ śaṃbhormahādevasya dhīmataḥ // (18.2) Par.?
japa nityaṃ mahāprājña sarvapāpavināśanam / (19.1) Par.?
iṣṭadaṃ paramaṃ śuddhaṃ pavitramamalaṃ param // (19.2) Par.?
brūhi mantramimaṃ divyaṃ praṇavena samanvitam / (20.1) Par.?
namo'stu vāsudevāya ityevaṃ niyatendriyaḥ // (20.2) Par.?
dhyāyansanātanaṃ viṣṇuṃ japahomaparāyaṇaḥ / (21.1) Par.?
ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ // (21.2) Par.?
prāṅmukho niyato bhūtvā jajāpa prītamānasaḥ / (22.1) Par.?
śākamūlaphalāhāraḥ saṃvatsaramatandritaḥ // (22.2) Par.?
jajāpa mantramaniśamajasraṃ sa punaḥ punaḥ / (23.1) Par.?
vetālā rākṣasā ghorāḥ siṃhādyāś ca mahāmṛgāḥ // (23.2) Par.?
tamabhyayurmahātmānaṃ buddhimohāya bhīṣaṇāḥ / (24.1) Par.?
japan sa vāsudeveti na kiṃcit pratyapadyata // (24.2) Par.?
sunītir asya yā mātā tasyā rūpeṇa saṃvṛtā / (25.1) Par.?
piśāci samanuprāptā ruroda bhṛśaduḥkhitā // (25.2) Par.?
mama tvamekaḥ putro'si kimarthaṃ kliśyate bhavān / (26.1) Par.?
māmanāthāmapahāya tapa āsthitavānasi // (26.2) Par.?
evamādīni vākyāni bhāṣamāṇāṃ mahātapāḥ / (27.1) Par.?
anirīkṣyaiva hṛṣṭātmā harernāma jajāpa saḥ // (27.2) Par.?
tataḥ praśemuḥ sarvatra vighnarūpāṇi tatra vai / (28.1) Par.?
tato garuḍamāruhya kālameghasamadyutiḥ // (28.2) Par.?
sarvadevaiḥ parivṛtaḥ stūyamāno maharṣibhiḥ / (29.1) Par.?
āyayau bhagavānviṣṇuḥ dhruvāntikam arātihā // (29.2) Par.?
samāgataṃ vilokyātha ko'sāvityeva cintayan / (30.1) Par.?
pibanniva hṛṣīkeśaṃ nayanābhyāṃ jagatpatim // (30.2) Par.?
japan sa vāsudeveti dhruvastasthau mahādyutiḥ / (31.1) Par.?
śaṅkhaprāntena govindaḥ pasparśāsyaṃ hi tasya vai // (31.2) Par.?
tataḥ sa paramaṃ jñānamavāpya puruṣottamam / (32.1) Par.?
tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim // (32.2) Par.?
prasīda devadeveśa śaṅkhacakragadādhara / (33.1) Par.?
lokātman vedaguhyātman tvāṃ prapanno'smi keśava // (33.2) Par.?
na vidustvāṃ mahātmānaṃ sanakādyā maharṣayaḥ / (34.1) Par.?
tatkathaṃ tvāmahaṃ vidyāṃ namaste bhuvaneśvara // (34.2) Par.?
tamāha prahasanviṣṇurehi vatsa dhruvo bhavān / (35.1) Par.?
sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava // (35.2) Par.?
mātrā tvaṃ sahitastatra jyotiṣāṃ sthānamāpnuhi / (36.1) Par.?
matsthānametatparamaṃ dhruvaṃ nityaṃ suśobhanam // (36.2) Par.?
tapasārādhya deveśaṃ purā labdhaṃ hi śaṅkarāt / (37.1) Par.?
vāsudeveti yo nityaṃ praṇavena samanvitam // (37.2) Par.?
namaskārasamāyuktaṃ bhagavacchabdasaṃyutam / (38.1) Par.?
japedevaṃ hi yo vidvāndhruvaṃ sthānaṃ prapadyate // (38.2) Par.?
tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ / (39.1) Par.?
mātrā saha dhruvaṃ sarve tasmin sthāne nyaveśayan // (39.2) Par.?
viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān / (40.1) Par.?
evaṃ dhruvo mahātejā dvādaśākṣaravidyayā // (40.2) Par.?
avāpa mahatīṃ siddhimetatte kathitaṃ mayā // (41.1) Par.?
sūta uvāca / (42.1) Par.?
tasmādyo vāsudevāya praṇāmaṃ kurute naraḥ / (42.2) Par.?
sa yāti dhruvasālokyaṃ dhruvatvaṃ tasya tattathā // (42.3) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dhruvasaṃsthānavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ // (43.1) Par.?
Duration=0.16337895393372 secs.