Occurrences

Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kaṭhopaniṣad
Vaitānasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Śukasaptati

Atharvaveda (Śaunaka)
AVŚ, 8, 9, 3.2 brahmainad vidyāt tapasā vipaścid yasminn ekaṃ yujyate yasminn ekam //
AVŚ, 9, 5, 13.1 ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit /
AVŚ, 13, 2, 31.1 arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ /
AVŚ, 14, 1, 59.2 dhātā vipaścit patim asyai viveda bhago rājā pura etu prajānan //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
Gopathabrāhmaṇa
GB, 1, 5, 25, 13.2 divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit //
Kauśikasūtra
KauśS, 9, 5, 17.2 nāśrotriyo nānavaniktapāṇir nāmantravij juhuyān nāvipaścit //
Kaṭhopaniṣad
KaṭhUp, 2, 19.1 na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
Vaitānasūtra
VaitS, 3, 4, 1.6 nudañchatrūn pradahan me sapatnān ādityo dyām adhyarukṣad vipaścit /
Āpastambadharmasūtra
ĀpDhS, 1, 22, 7.1 sarvabhūteṣu yo nityo vipaścid amṛto dhruvaḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
Ṛgveda
ṚV, 9, 12, 3.1 madacyut kṣeti sādane sindhor ūrmā vipaścit /
ṚV, 9, 96, 22.2 sāma kṛṇvan sāmanyo vipaścit krandann ety abhi sakhyur na jāmim //
Mahābhārata
MBh, 3, 184, 13.2 na cāśucir nāpyanirṇiktapāṇir nābrahmavijjuhuyān nāvipaścit /
MBh, 7, 168, 5.2 avipaścid yathā vākyaṃ vyāharannādya śobhase //
MBh, 12, 84, 43.2 yoddhā nayavipaścicca sa mantraṃ śrotum arhati //
MBh, 12, 276, 27.2 vipaścid guṇasampannaḥ prāpnotyeva mahad yaśaḥ //
Amarakośa
AKośa, 2, 408.2 vidvānvipaściddoṣajñaḥ sansudhīḥ kovido budhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 102.1 ṛjur vipaścit subhagaḥ sulajjo bhakto gurūṇāṃ sthirasauhṛdaś ca /
Garuḍapurāṇa
GarPur, 1, 87, 8.1 indro vipaściddevānāṃ tadripuḥ purukṛtsaraḥ /
Rājanighaṇṭu
RājNigh, Rogādivarga, 61.2 doṣajñaḥ san dūradarśī manīṣī medhāvī jñaḥ sūrivijñau vipaścit //
Śukasaptati
Śusa, 21, 4.2 yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt //