Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
atattvajñasya śāstrāṇāṃ satataṃ saṃśayātmanaḥ / (1.2) Par.?
akṛtavyavasāyasya śreyo brūhi pitāmaha // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam / (2.2) Par.?
śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate // (2.3) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.1) Par.?
gālavasya ca saṃvādaṃ devarṣer nāradasya ca // (3.2) Par.?
vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam / (4.1) Par.?
śreyaskāmaṃ jitātmānaṃ nāradaṃ gālavo 'bravīt // (4.2) Par.?
yaiḥ kaiścit saṃmato loke guṇaistu puruṣo nṛṣu / (5.1) Par.?
bhavatyanapagān sarvāṃstān guṇāṃl lakṣayāmyaham // (5.2) Par.?
bhavān evaṃvidho 'smākaṃ saṃśayaṃ chettum arhati / (6.1) Par.?
amūḍhaściramūḍhānāṃ lokatattvam ajānatām // (6.2) Par.?
jñāne hyevaṃ pravṛttiḥ syāt kāryākārye vijānataḥ / (7.1) Par.?
yat kāryaṃ na vyavasyāmastad bhavān vaktum arhati // (7.2) Par.?
bhagavann āśramāḥ sarve pṛthagācāradarśinaḥ / (8.1) Par.?
idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ // (8.2) Par.?
tāṃstu viprasthitān dṛṣṭvā śāstraiḥ śāstrābhinandinaḥ / (9.1) Par.?
svaśāstraiḥ parituṣṭāṃśca śreyo nopalabhāmahe // (9.2) Par.?
śāstraṃ yadi bhaved ekaṃ vyaktaṃ śreyo bhavet tadā / (10.1) Par.?
śāstraiśca bahubhir bhūyaḥ śreyo guhyaṃ praveśitam // (10.2) Par.?
etasmāt kāraṇācchreyaḥ kalilaṃ pratibhāti mām / (11.1) Par.?
bravītu bhagavāṃstanme upasanno 'smyadhīhi bhoḥ // (11.2) Par.?
nārada uvāca / (12.1) Par.?
āśramāstāta catvāro yathāsaṃkalpitāḥ pṛthak / (12.2) Par.?
tān sarvān anupaśya tvaṃ samāśrityaiva gālava // (12.3) Par.?
teṣāṃ teṣāṃ tathā hi tvam āśramāṇāṃ tatastataḥ / (13.1) Par.?
nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak / (13.2) Par.?
nayanti caiva te samyag abhipretam asaṃśayam // (13.3) Par.?
ṛju paśyaṃstathā samyag āśramāṇāṃ parāṃ gatim / (14.1) Par.?
yat tu niḥśreyasaṃ samyak taccaivāsaṃśayātmakam // (14.2) Par.?
anugrahaṃ ca mitrāṇām amitrāṇāṃ ca nigraham / (15.1) Par.?
saṃgrahaṃ ca trivargasya śreya āhur manīṣiṇaḥ // (15.2) Par.?
nivṛttiḥ karmaṇaḥ pāpāt satataṃ puṇyaśīlatā / (16.1) Par.?
sadbhiśca samudācāraḥ śreya etad asaṃśayam // (16.2) Par.?
mārdavaṃ sarvabhūteṣu vyavahāreṣu cārjavam / (17.1) Par.?
vāk caiva madhurā proktā śreya etad asaṃśayam // (17.2) Par.?
devatābhyaḥ pitṛbhyaśca saṃvibhāgo 'tithiṣvapi / (18.1) Par.?
asaṃtyāgaśca bhṛtyānāṃ śreya etad asaṃśayam // (18.2) Par.?
satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram / (19.1) Par.?
yad bhūtahitam atyantam etat satyaṃ bravīmyaham // (19.2) Par.?
ahaṃkārasya ca tyāgaḥ praṇayasya ca nigrahaḥ / (20.1) Par.?
saṃtoṣaścaikacaryā ca kūṭasthaṃ śreya ucyate // (20.2) Par.?
dharmeṇa vedādhyayanaṃ vedāṅgānāṃ tathaiva ca / (21.1) Par.?
vidyārthānāṃ ca jijñāsā śreya etad asaṃśayam // (21.2) Par.?
śabdarūparasasparśān saha gandhena kevalān / (22.1) Par.?
nātyartham upaseveta śreyaso 'rthī paraṃtapa // (22.2) Par.?
naktaṃcaryā divāsvapnam ālasyaṃ paiśunaṃ madam / (23.1) Par.?
atiyogam ayogaṃ ca śreyaso 'rthī parityajet // (23.2) Par.?
karmotkarṣaṃ na mārgeta pareṣāṃ parinindayā / (24.1) Par.?
svaguṇair eva mārgeta viprakarṣaṃ pṛthagjanāt // (24.2) Par.?
nirguṇāstveva bhūyiṣṭham ātmasambhāvino narāḥ / (25.1) Par.?
doṣair anyān guṇavataḥ kṣipantyātmaguṇakṣayāt // (25.2) Par.?
anucyamānāśca punaste manyante mahājanāt / (26.1) Par.?
guṇavattaram ātmānaṃ svena mānena darpitāḥ // (26.2) Par.?
abruvan kasyacinnindām ātmapūjām avarṇayan / (27.1) Par.?
vipaścid guṇasampannaḥ prāpnotyeva mahad yaśaḥ // (27.2) Par.?
abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ / (28.1) Par.?
tathaivāvyāharan bhāti vimalo bhānur ambare // (28.2) Par.?
evamādīni cānyāni parityaktāni medhayā / (29.1) Par.?
jvalanti yaśasā loke yāni na vyāharanti ca // (29.2) Par.?
na loke dīpyate mūrkhaḥ kevalātmapraśaṃsayā / (30.1) Par.?
api cāpihitaḥ śvabhre kṛtavidyaḥ prakāśate // (30.2) Par.?
asann uccair api proktaḥ śabdaḥ samupaśāmyati / (31.1) Par.?
dīpyate tveva lokeṣu śanair api subhāṣitam // (31.2) Par.?
mūḍhānām avaliptānām asāraṃ bhāṣitaṃ bahu / (32.1) Par.?
darśayatyantarātmānaṃ divā rūpam ivāṃśumān // (32.2) Par.?
etasmāt kāraṇāt prajñāṃ mṛgayante pṛthagvidhām / (33.1) Par.?
prajñālābho hi bhūtānām uttamaḥ pratibhāti mām // (33.2) Par.?
nāpṛṣṭaḥ kasyacid brūyānna cānyāyena pṛcchataḥ / (34.1) Par.?
jñānavān api medhāvī jaḍaval lokam ācaret // (34.2) Par.?
tato vāsaṃ parīkṣeta dharmanityeṣu sādhuṣu / (35.1) Par.?
manuṣyeṣu vadānyeṣu svadharmanirateṣu ca // (35.2) Par.?
caturṇāṃ yatra varṇānāṃ dharmavyatikaro bhavet / (36.1) Par.?
na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana // (36.2) Par.?
nirārambho 'pyayam iha yathālabdhopajīvanaḥ / (37.1) Par.?
puṇyaṃ puṇyeṣu vimalaṃ pāpaṃ pāpeṣu cāpnuyāt // (37.2) Par.?
apām agnestathendośca sparśaṃ vedayate yathā / (38.1) Par.?
tathā paśyāmahe sparśam ubhayoḥ pāpapuṇyayoḥ // (38.2) Par.?
apaśyanto 'nnaviṣayaṃ bhuñjate vighasāśinaḥ / (39.1) Par.?
bhuñjānaṃ cānnaviṣayān viṣayaṃ viddhi karmaṇām // (39.2) Par.?
yatrāgamayamānānām asatkāreṇa pṛcchatām / (40.1) Par.?
prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān // (40.2) Par.?
śiṣyopādhyāyikā vṛttir yatra syāt susamāhitā / (41.1) Par.?
yathāvacchāstrasampannā kastaṃ deśaṃ parityajet // (41.2) Par.?
ākāśasthā dhruvaṃ yatra doṣaṃ brūyur vipaścitām / (42.1) Par.?
ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ // (42.2) Par.?
yatra saṃloḍitā lubdhaiḥ prāyaśo dharmasetavaḥ / (43.1) Par.?
pradīptam iva śailāntaṃ kastaṃ deśaṃ na saṃtyajet // (43.2) Par.?
yatra dharmam anāśaṅkāścareyur vītamatsarāḥ / (44.1) Par.?
caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu // (44.2) Par.?
dharmam arthanimittaṃ tu careyur yatra mānavāḥ / (45.1) Par.?
na tān anuvasejjātu te hi pāpakṛto janāḥ // (45.2) Par.?
karmaṇā yatra pāpena vartante jīvitepsavaḥ / (46.1) Par.?
vyavadhāvet tatastūrṇaṃ sasarpāccharaṇād iva // (46.2) Par.?
yena khaṭvāṃ samārūḍhaḥ karmaṇānuśayī bhavet / (47.1) Par.?
āditastanna kartavyam icchatā bhavam ātmanaḥ // (47.2) Par.?
yatra rājā ca rājñaśca puruṣāḥ pratyanantarāḥ / (48.1) Par.?
kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān // (48.2) Par.?
śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ / (49.1) Par.?
yājanādhyāpane yuktā yatra tad rāṣṭram āvaset // (49.2) Par.?
svāhāsvadhāvaṣaṭkārā yatra samyag anuṣṭhitāḥ / (50.1) Par.?
ajasraṃ caiva vartante vaset tatrāvicārayan // (50.2) Par.?
aśucīnyatra paśyeta brāhmaṇān vṛttikarśitān / (51.1) Par.?
tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam // (51.2) Par.?
prīyamāṇā narā yatra prayaccheyur ayācitāḥ / (52.1) Par.?
svasthacitto vaset tatra kṛtakṛtya ivātmavān // (52.2) Par.?
daṇḍo yatrāvinīteṣu satkāraśca kṛtātmasu / (53.1) Par.?
caret tatra vaseccaiva puṇyaśīleṣu sādhuṣu // (53.2) Par.?
upasṛṣṭeṣvadānteṣu durācāreṣvasādhuṣu / (54.1) Par.?
avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam // (54.2) Par.?
yatra rājā dharmanityo rājyaṃ vai paryupāsitā / (55.1) Par.?
apāsya kāmān kāmeśo vaset tatrāvicārayan // (55.2) Par.?
tathāśīlā hi rājānaḥ sarvān viṣayavāsinaḥ / (56.1) Par.?
śreyasā yojayantyāśu śreyasi pratyupasthite // (56.2) Par.?
pṛcchataste mayā tāta śreya etad udāhṛtam / (57.1) Par.?
na hi śakyaṃ pradhānena śreyaḥ saṃkhyātum ātmanaḥ // (57.2) Par.?
evaṃ pravartamānasya vṛttiṃ praṇihitātmanaḥ / (58.1) Par.?
tapasaiveha bahulaṃ śreyo vyaktaṃ bhaviṣyati // (58.2) Par.?
Duration=0.20048499107361 secs.