Occurrences

Carakasaṃhitā
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Suśrutasaṃhitā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Gītagovinda
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Abhinavacintāmaṇi
Bhāvaprakāśa
Rasaratnasamuccayabodhinī

Carakasaṃhitā
Ca, Sū., 27, 10.1 śītā rase vipāke ca madhurāścālpamārutāḥ /
Ca, Sū., 27, 70.2 godhā vipāke madhurā kaṣāyakaṭukā rase //
Ca, Sū., 27, 71.2 śallako madhurāmlaśca vipāke kaṭukaḥ smṛtaḥ //
Ca, Sū., 27, 73.1 vipāke madhurāścaiva kapotā gṛhavāsinaḥ /
Ca, Sū., 27, 74.2 śukamāṃsaṃ kaṣāyāmlaṃ vipāke rūkṣaśītalam //
Ca, Vim., 3, 35.1 karma kiṃcit kvacit kāle vipāke niyataṃ mahat /
Ca, Cik., 1, 3, 57.2 kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //
Ca, Cik., 1, 3, 59.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
Saundarānanda
SaundĀ, 16, 93.1 dravyaṃ yathā syāt kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 147.2 vipāke svādu sāmudraṃ guru śleṣmavivardhanam //
AHS, Kalpasiddhisthāna, 2, 1.3 kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 10.1 rūpyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
ASaṃ, 1, 12, 31.1 vipāke svādu sāmudraṃ guru śleṣmavivardhanam /
Bhallaṭaśataka
BhallŚ, 1, 101.2 cirāsīnaṃ tasmiṃś ca phalam api daivāt pariṇataṃ vipāke tūlo 'ntaḥ sapadi marutā so 'py apahṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 45, 36.1 kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam /
Su, Sū., 45, 67.2 snigdhaṃ vipāke madhuraṃ dīpanaṃ balavardhanam //
Su, Sū., 45, 69.2 vipāke madhuraṃ vṛṣyaṃ vātapittaprasādanam //
Su, Sū., 45, 70.2 vipāke kaṭu sakṣāraṃ guru bhedyauṣṭrikaṃ dadhi //
Su, Sū., 45, 73.2 snigdhaṃ vipāke madhuraṃ balyaṃ saṃtarpaṇaṃ guru //
Su, Sū., 45, 97.1 vipāke madhuraṃ śītaṃ vātapittaviṣāpaham /
Su, Sū., 45, 119.1 vipāke kaṭukaṃ tailaṃ kausumbhaṃ sarvadoṣakṛt /
Su, Sū., 46, 11.1 vipāke madhuro grāhī tulyo lohitaśālibhiḥ /
Su, Sū., 46, 30.1 vipāke madhurāḥ proktā masūrā baddhavarcasaḥ /
Su, Sū., 46, 35.2 svādurvipāke madhuro 'lasāndraḥ saṃtarpaṇaḥ stanyarucipradaśca //
Su, Sū., 46, 37.1 uṣṇaḥ kulattho rasataḥ kaṣāyaḥ kaṭurvipāke kaphamārutaghnaḥ /
Su, Sū., 46, 39.2 tilo vipāke madhuro baliṣṭhaḥ snigdho vraṇālepana eva pathyaḥ //
Su, Sū., 46, 41.1 yavaḥ kaṣāyo madhuro himaśca kaṭurvipāke kaphapittahārī /
Su, Sū., 46, 45.1 kaṭurvipāke madhurastu śimbaḥ prabandhaviṇmārutapittalaśca /
Su, Sū., 46, 47.1 jñeyā vipāke madhurā rase ca balapradāḥ pittanibarhaṇāśca /
Su, Sū., 46, 48.2 kaṭurvipāke kaṭukaḥ kaphaghno vidāhibhāvādahitaḥ kusumbhaḥ //
Su, Sū., 46, 49.1 uṣṇātasī svādurasānilaghnī pittolbaṇā syāt kaṭukā vipāke /
Su, Sū., 46, 70.2 vipāke madhuraścāpi guruḥ pārāvataḥ smṛtaḥ //
Su, Sū., 46, 81.1 godhā vipāke madhurā kaṣāyakaṭukā smṛtā /
Su, Sū., 46, 97.2 vipāke madhuraṃ cāpi vyavāyasya tu vardhanam //
Su, Sū., 46, 100.2 vipāke madhuraṃ cāpi vātapittapraṇāśanam //
Su, Sū., 46, 104.2 vipāke madhuraṃ cāpi raktapittavināśanam //
Su, Sū., 46, 168.2 vipāke guru saṃpakvaṃ madhuraṃ kaphapittajit //
Su, Sū., 46, 173.1 vipāke madhuraṃ śītaṃ raktapittaprasādanam /
Su, Sū., 46, 191.1 vipāke madhuraṃ cāpi raktapittaprasādanam /
Su, Sū., 46, 226.1 nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu /
Su, Sū., 46, 248.2 kaṣāyānurasaṃ caiva vipāke madhuraṃ ca tat //
Su, Sū., 46, 260.1 kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ /
Su, Sū., 46, 305.1 surendrakandaḥ śleṣmaghno vipāke kaṭupittakṛt /
Su, Sū., 46, 308.2 kaṣāyāḥ pittaśamanā vipāke madhurā himāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
Yājñavalkyasmṛti
YāSmṛ, 3, 284.2 vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 240.1 kaṣāyā madhurā coṣṇā vipāke kaṭukā trivṛt /
Gītagovinda
GītGov, 5, 21.2 taḍit iva pīte rativiparīte rājasi sukṛtavipāke //
Madanapālanighaṇṭu
MPālNigh, 4, 6.1 lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /
Rasaprakāśasudhākara
RPSudh, 6, 38.1 vipāke madhuro gandhapāṣāṇastu rasāyanaḥ /
Rasaratnākara
RRĀ, R.kh., 10, 64.1 vipāke kaṭu śītaṃ ca tatsuvarṇasya nisṛtam /
RRĀ, R.kh., 10, 66.1 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasam /
RRĀ, R.kh., 10, 79.1 svāde svāduḥ kaṣāyatiktakaṭuko vīrye vipāke kaṭuḥ /
Rasendracintāmaṇi
RCint, 8, 220.2 kaṭurvipāke śītaśca sa suvarṇasya nisravaḥ //
RCint, 8, 222.2 kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //
Rasendracūḍāmaṇi
RCūM, 5, 28.2 vibhāgena vipāke tu dravyeṇānyena yogataḥ //
Rasārṇava
RArṇ, 1, 53.1 rasavīryavipāke ca sūtakastvamṛtopamaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 75.2 rase vīrye vipāke ca kiṃcid eṣā guṇādhikā //
RājNigh, Guḍ, 100.3 rasavīryavipāke ca somavallīsamā smṛtā //
RājNigh, Pipp., 29.1 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
RājNigh, Mūl., 145.2 grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi //
RājNigh, Śālm., 140.2 rasavīryavipāke ca madhyamā guṇadāyikā //
RājNigh, Āmr, 232.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
RājNigh, Āmr, 234.2 vipāke soṣṇakakṣāraḥ sāmlo vātaghnapittalaḥ //
RājNigh, Āmr, 248.2 rasāḍhyā surasā rucyā vipāke śiśirā smṛtā //
RājNigh, 12, 83.1 lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam /
RājNigh, 13, 16.1 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /
RājNigh, 13, 19.1 tāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca /
RājNigh, Pānīyādivarga, 53.1 kedārasalilaṃ svādu vipāke doṣadaṃ guru /
RājNigh, Pānīyādivarga, 84.2 dīpanaḥ pittadāhaghno vipāke koṣṇadaḥ smṛtaḥ //
RājNigh, Kṣīrādivarga, 11.1 gaulyaṃ tu mahiṣīkṣīraṃ vipāke śītalaṃ guru /
RājNigh, Kṣīrādivarga, 48.1 vipāke madhuraṃ balyam amlaṃ saṃtarpaṇaṃ guru /
RājNigh, Kṣīrādivarga, 68.1 āvikaṃ navanītaṃ tu vipāke tu himaṃ laghu /
RājNigh, Kṣīrādivarga, 73.1 auṣṭraṃ tu navanītaṃ syādvipāke laghu śītalam /
RājNigh, Kṣīrādivarga, 85.1 ghṛtam auṣṭraṃ tu madhuraṃ vipāke kaṭuśītalam /
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
Ānandakanda
ĀK, 2, 3, 32.2 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
Abhinavacintāmaṇi
ACint, 1, 98.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
ACint, 1, 105.3 balakaram arucighnaṃ śītavīryaṃ vipāke //
Bhāvaprakāśa
BhPr, 6, 8, 85.2 vipāke kaṭukaṃ śītaṃ sarvaśreṣṭhamudāhṛtam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 4.3 vipāke kaṭu śītaṃ ca sarvaśreṣṭhaṃ tadāyasaṃ //