Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā

Avadānaśataka
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
Aṣṭasāhasrikā
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
Carakasaṃhitā
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 58.1 kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ /
Ca, Sū., 26, 61.1 śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ /
Ca, Sū., 26, 61.2 madhuraḥ sṛṣṭaviṇmūtro vipākaḥ kaphaśukralaḥ //
Ca, Sū., 26, 66.1 raso nipāte dravyāṇāṃ vipākaḥ karmaniṣṭhayā /
Ca, Sū., 26, 72.2 rasaṃ vipākastau vīryaṃ prabhāvastānapohati //
Mahābhārata
MBh, 12, 60, 45.1 tasmād varṇā ṛjavo jātidharmāḥ saṃsṛjyante tasya vipāka eṣaḥ /
MBh, 12, 195, 20.1 śrotraṃ khato ghrāṇam atho pṛthivyās tejomayaṃ rūpam atho vipākaḥ /
MBh, 12, 239, 10.1 rūpaṃ cakṣur vipākaśca tridhā jyotir vidhīyate /
Rāmāyaṇa
Rām, Yu, 56, 18.1 tasyāyaṃ karmaṇaḥ prāto vipāko mama śokadaḥ /
Saundarānanda
SaundĀ, 16, 93.2 tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ //
Yogasūtra
YS, 2, 13.1 sati mūle tadvipāko jātyāyurbhogāḥ //
Abhidharmakośa
AbhidhKo, 2, 10.1 vipāko jīvitaṃ dvedhā dvādaśa antyāṣṭakādṛte /
AbhidhKo, 2, 14.1 kāmeṣvādau vipāko dve labhyate nopapādukaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 17.2 tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ //
AHS, Sū., 6, 10.2 svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ //
AHS, Sū., 9, 20.2 rasānāṃ pariṇāmānte sa vipāka iti smṛtaḥ //
AHS, Sū., 9, 21.2 tiktoṣṇakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭuḥ //
AHS, Sū., 9, 25.1 rasaṃ vipākas tau vīryaṃ prabhāvas tāny apohati /
AHS, Nidānasthāna, 11, 9.1 cirotthānavipākaśca saṃkīrṇaḥ saṃnipātataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 105.2 prāṇihatyāvipāko 'yam ātmahatyā ca ninditā //
Divyāvadāna
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 211.0 bhūyo bhūyaḥ sa māṃ vicchandayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 225.0 kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 266.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 319.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 357.0 sa kathayati aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 371.0 te kathayanti aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 6, 90.2 acintiye prasannānāṃ vipāko 'pi acintiyaḥ //
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 11, 107.1 evaṃ hi ānanda tathāgatānāṃ cittaprasādo 'pyacintyavipākaḥ kiṃ punaḥ praṇidhānam //
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Liṅgapurāṇa
LiPur, 1, 98, 109.2 tejonidhir jñānanidhir vipāko vighnakārakaḥ //
Matsyapurāṇa
MPur, 166, 7.2 rūpaṃ cakṣurvipākaśca jyotirevāśritā guṇāḥ //
Suśrutasaṃhitā
Su, Sū., 40, 10.1 netyāhuranye vipākaḥ pradhānam iti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 46, 60.3 lāvaḥ kaṭuvipākaśca sannipāte ca pūjitaḥ //
Tantrākhyāyikā
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.1 avidyādayaḥ kleśāḥ kuśalākuśalāni karmāṇi tatphalaṃ vipākaḥ tadanuguṇā vāsanā āśayāḥ /
YSBhā zu YS, 2, 13.1, 3.1 sa ca vipākas trividho jātir āyur bhoga iti //
YSBhā zu YS, 2, 13.1, 18.1 asau karmāśayo janmāyurbhogahetutvāt trivipāko 'bhidhīyata iti //
YSBhā zu YS, 2, 13.1, 24.1 yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca //
YSBhā zu YS, 2, 13.1, 24.1 yas tv asāv ekabhavikaḥ karmāśayaḥ sa niyatavipākaścāniyatavipākaśca //
YSBhā zu YS, 2, 13.1, 27.1 yo hyadṛṣṭajanmavedanīyo 'niyatavipākas tasya trayī gatiḥ //
YSBhā zu YS, 4, 8.1, 3.1 yajjātīyasya karmaṇo yo vipākas tasyānuguṇā yā vāsanāḥ karmavipākam anuśerate tāsām evābhivyaktiḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 133.1 vipākaḥ karmaṇāṃ pretya keṣāṃcid iha jāyate /
Śatakatraya
ŚTr, 1, 99.2 atirabhasakṛtānāṃ karmaṇām ā vipatterbhavati hṛdayadāhī śalyatulyo vipākaḥ //
ŚTr, 3, 12.1 na saṃsārotpannaṃ caritam anupaśyāmi kuśalaṃ vipākaḥ puṇyānāṃ janayati bhayaṃ me vimṛśataḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 6.0 tiktādīnāṃ trayāṇāṃ kaṭuko vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 13.1 kaṭutiktakaṣāyāṇāṃ kaṭuko yeṣāṃ vipāka iti pakṣaḥ /
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 2.0 asau trividho vipākaḥ yathāsvaṃ rasair madhurāmlakaṭukaiḥ tulyaphalaḥ tulyakāryo jñeyaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 5.0 balasāmye kṛtrimabalatulyatve yatra rasavipākayostulyamātratvaṃ tulyasahāyatvaṃ ca tatra rasādvipāko balī mātrāsahāyavaiṣamye tu yo mātrādhikaḥ sahāyādhiko vā sa balīty arthaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 10, 9.2 dharmasya hy animittasya vipākaḥ parameṣṭhy asau //
BhāgPur, 4, 5, 9.1 prasūtimiśrāḥ striya udvignacittā ūcur vipāko vṛjinasyaiva tasya /
Garuḍapurāṇa
GarPur, 1, 147, 6.2 hṛddāhaśca vipākaśca tandrā cālasyameva ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 3.0 svāduḥ svāduvipāko lavaṇo'pi svāduvipāka ityarthaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 3.0 svāduḥ svāduvipāko lavaṇo'pi svāduvipāka ityarthaḥ //
SarvSund zu AHS, Sū., 9, 21.2, 4.0 amlo raso dadhikāñjikādiḥ amlaṃ pacyate amlavipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 5.0 tiktoṣaṇakaṣāyāṇāṃ prāyaśaḥ kaṭur vipāko bhavati //
SarvSund zu AHS, Sū., 9, 21.2, 8.0 tathā coktam svāduramlavipāko'nyo vrīhiḥ iti //
SarvSund zu AHS, Sū., 9, 21.2, 19.0 vakṣyati hi rasaṃ vipākas tau vīryam iti //
SarvSund zu AHS, Sū., 9, 24.2, 1.0 rasādīnāṃ rasavīryavipākaprabhāvānāṃ madhye yad rasādivastu raso vā vīryaṃ vā vipāko vā prabhāvo vā balavattvena baliṣṭhatayā dravye vartate 'vatiṣṭhate tad vastujātam itarān abaliṣṭhān abhibhūya viphalīkṛtya kāraṇatvaṃ prapadyate karmakaraṇe kāraṇatām āsādayatītyarthaḥ //
SarvSund zu AHS, Sū., 9, 25.2, 1.0 rasaṃ madhurādiṣaḍvidham vipākaḥ kartā apohati kāryakaraṇe kuṇṭhayati //
SarvSund zu AHS, Sū., 9, 25.2, 8.0 etaduktaṃ bhavati rasaṃ samabalamapi vipāko'pohati rasavipākau ca samabalāv api vīryaṃ svabhāvādapohati etāni ca samabalānyapi prabhāvo 'pohatīti //
SarvSund zu AHS, Sū., 9, 29, 5.0 svādurasayukto guruguṇayuktaśca siṃho na yathārasaṃ madhuravipākaḥ kiṃ tarhi kaṭuko vipāke vicitrapratyayārabdhatvāt //
SarvSund zu AHS, Sū., 9, 29, 6.0 śūkaro madhurarasayukto guruguṇopetaśca yathārasaṃ madhuravipāka eva samānapratyayārabdhatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 43.7, 1.0 vipākasya prabhāvo vipākaprabhāvaḥ vipākaśca kaṭūnāṃ kaṭureva rasasya vīryasya ca prabhāvo rasavīryaprabhāvaḥ ayaṃ ca vakṣyamāṇe sarvatra hetuḥ //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 1.0 teṣām iti madhurapākādīnāṃ rasopadeśeneti rasamātrakathanenaiva yato vipāko 'pi rasata eva prāyo jñāyate yad vakṣyati kaṭutiktakaṣāyāṇāṃ vipākaḥ prāyaśaḥ kaṭur ityādi //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 47.2, 3.0 vīryato'viparītānāṃ rasadvārā vīryajñānaṃ na tu rasaviruddhavīryāṇāṃ mahāpañcamūlādīnāṃ na kevalaṃ rasena kiṃ tarhi pākataśca ya upadekṣyate guṇasaṃgrahaḥ śukrahā baddhaviṇmūtro vipāko vātalaḥ kaṭuḥ ityādinā sa ca vīryato 'viruddhānāṃ vijñeyaḥ yadi tatra vīryaṃ virodhi bhavati tadā vipāko'pi yathoktaguṇakarī na syāt //
ĀVDīp zu Ca, Sū., 26, 58.2, 4.0 lavaṇastatheti lavaṇo'pi madhuravipākaḥ prāya ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.1 vipākalakṣaṇaṃ tu jaṭharāgniyogād āhārasya niṣṭhākāle yo guṇa utpadyate sa vipākaḥ vacanaṃ hi /
ĀVDīp zu Ca, Sū., 26, 58.2, 5.3 āhārapariṇāmānte sa vipākaḥ prakīrtitaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 26, 63.2, 17.0 etena yaducyate lavaṇe madhuro vipākaścedrasavīryābhyāṃ bādhitaḥ san svakāryakaro na bhavati tatkiṃ tenopadiṣṭeneti tannirastaṃ bhavati //
ĀVDīp zu Ca, Sū., 26, 63.2, 21.0 tanna kaṭvādīnāṃ kaṭurvipāko'mlo'mlasya śeṣayor madhuraḥ iti jatūkarṇavacanāt //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 66.2, 3.0 karmaniṣṭhayeti karmaṇo niṣṭhā niṣpattiḥ karmaniṣṭhā kriyāparisamāptiḥ rasopayoge sati yo 'ntyāhārapariṇāmakṛtaḥ karmaviśeṣaḥ kaphaśukrābhivṛddhyādilakṣaṇaḥ tena vipāko niścīyate //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //